इस्लामाबाद, पाकिस्तानसर्वकारेण सोमवासरे मुहर्रम-काले कानूनव्यवस्थां निर्वाहयितुम् देशे सर्वत्र सेना-नियोजनस्य निर्णयः कृतः, यतः शिया-सभासु आतङ्कवादीनां समूहानां आक्रमणानां भयम् अस्ति।

इस्लामिक-पञ्चाङ्गस्य प्रथममासस्य मुहर्रम-मासस्य आरम्भः सोमवासरे अभवत् ।

इस्लामस्य पैगम्बरस्य पौत्रस्य हुसैन इब्ने अली इत्यस्य शहादतस्य स्मरणार्थं मासस्य प्रथमदशदिनेषु शिया मुसलमाना: सभां कुर्वन्ति।

आन्तरिकमन्त्रालयेन प्रान्तानां अनुरोधानाम् अनुसरणं कृत्वा नियमितसेनासैनिकानाम् नियुक्तेः निर्णयः कृतः ।

मन्त्रालयेन निर्गतस्य अधिसूचनानुसारं अनिश्चितकालं यावत् प्रवर्तयिष्यमाणस्य सैनिकनियोजनस्य विवरणं गिल्गिट् बाल्टिस्टन्, पाकिस्तान-कब्जितं कश्मीरं, इस्लामाबादं च समाविष्टानां सम्बन्धितप्रान्तानां अधिकारिभिः सह अन्तिमरूपेण निर्धारितं भविष्यति।

अधिसूचने उक्तं यत्, उक्तनियोजनस्य निरोधस्य तिथिः तदनन्तरं सर्वेषां हितधारकाणां मध्ये परस्परं परामर्शं कृत्वा निर्णयः भविष्यति।

इस्लामिकपरम्परानुसारं ६८० ई. तमे वर्षे आधुनिकस्य इराकस्य कर्बलाक्षेत्रे मुहर्रम-मासस्य १० दिनाङ्के मुस्लिमशासकस्य यजीद इब्ने मुआविया इत्यस्य सैनिकैः सह हुसैनः न्यूनातिन्यूनं ७२ परिवारस्य सदस्यैः सह मारितः, यः तं स्वशासनस्य कृते खतरा इति मन्यते स्म .

मुसलमाना: सामान्यतया तस्य शहादतस्य अत्याचारस्य प्रतिरोधस्य प्रतीकरूपेण आचरन्ति, शिया मुसलमाना: च मासस्य ९ दिनाङ्के १० दिनाङ्के विशालशोभायात्रासु पराकाष्ठां कृत्वा सभां कुर्वन्ति

सुन्नी मुसलमानानां शिया-सङ्घैः सह ऐतिहासिकं धर्मशास्त्रीयं प्रतिद्वन्द्वं वर्तते, अतिवादीनां सुन्नी-समूहाः च तान् पाखण्डिनः इति ब्राण्ड् कुर्वन्ति, बम-विस्फोटद्वारा च तान् लक्ष्यं कुर्वन्ति, पूर्वं पाकिस्तान-देशेन एतादृशाः अनेकाः आक्रमणाः दृष्टाः

मुहर्रम-काले नागरिककानूनप्रवर्तनसंस्थानां शान्तिं स्थापयितुं प्रायः नियमितसेनासैनिकाः सर्वकारः नियोजयति ।

आतङ्कवादिनः मध्ये संचारं बाधितुं पाकिस्तानस्य सर्वकारैः मुहर्रम-काले अन्यसुरक्षापरिपाटाः कृताः, यथा अन्तर्जालस्य, सेलफोनस्य, सामाजिकमाध्यमसेवानां निलम्बनम्

पूर्वं पञ्जाबसहिताः प्रान्तीयसर्वकाराः अन्तर्जालस्य द्वेषस्य प्रसारं निवारयितुं संघीयसर्वकारेण सामाजिकमाध्यममञ्चान् एकसप्ताहं यावत् स्थगयितुं अनुरोधः कृतः आसीत्।

परन्तु आन्तरिकमन्त्रालयेन प्रधानमन्त्रिणः शेहबाजशरीफस्य समीपं प्रेषितम् यः अनुरोधस्य निर्णयं करिष्यति इति अपेक्षा अस्ति।