नवीदिल्ली, रियल्टी फर्म पूरवंकरा लिमिटेड इत्यनेन मंगलवासरे उक्तं यत् मुम्बईनगरस्य पालीहिल् इत्यत्र आवाससमाजस्य पुनर्विकासस्य परियोजनां 2,000 कोटिरूप्यकात् अधिकस्य राजस्वक्षमतायाः अपेक्षिता अस्ति।

एकस्मिन् नियामकदाखिले पुरवङ्करः अवदत् यत् पालीहिल् मुम्बईनगरे आवासीयआवाससमाजस्य पुनर्विकासाय सर्वसम्मत्या तस्य चयनं th प्राधान्यविकासकरूपेण कृतम् अस्ति।

पाली हिल् बान्द्रा पश्चिमे प्रीमियमपतेः अस्ति, यत्र सम्पत्तिदराः प्रतिवर्गफीट् १ लक्षतः १.२० लक्षरूप्यकपर्यन्तं भवन्ति ।

तत्र उक्तं यत्, "परियोजनायाः संचयी अनुमानितविकासक्षमता ४.१० लक्षवर्गफीट् कालीनक्षेत्रं वर्तते, यत्र २.१५ लक्षवर्गफीट् अधिकं विक्रयणार्थं उपलभ्यते, तथा च २,००० कोटिरूप्यकाणां सम्भाव्यं सकलविकासमूल्यं (जीडीवी) अस्ति

सामरिकरूपेण स्थितः आवासीयसमाजः सार्धद्वि एकरेषु किञ्चित् विस्तृतः अस्ति तथा च सूक्ष्मविपण्ये बृहत्तमेषु अन्यतमः अस्ति

वर्तमान समये कम्पनी मुम्बईनगरे अन्येषां त्रयाणां चतुर्णां च प्रतिष्ठितानां आवाससङ्घटनानाम् पुनर्विकासाय चर्चायाः उन्नतपदे अस्ति