नवीदिल्ली, फ्रांसदेशस्य टायर-प्रमुखः मिशेलिन् मंगलवासरे उक्तवान् यत् उद्योग-आन्तरिक-व्यापार-प्रवर्धनविभागेन (डीपीआईआईटी) सह बन्धनं कृत्वा नवीनतां उद्यमशीलतां च प्रवर्धयितुं उपक्रमं प्रारब्धम्।

एआइ स्टार्टअप चैलेन्ज, यत् त्रयः मासाः (जुलाई-सितम्बर) यावत् संचालितं भविष्यति, तस्य उद्देश्यं भारतस्य प्रमुखानां एआइ स्टार्टअप्स इत्यस्य चयनं, मार्गदर्शनं, सहकार्यं च कर्तुं वर्तते।

स्टार्टअप इण्डिया पोर्टल् इत्यत्र आयोजितं १२ सप्ताहात्मकं आव्हानं स्टार्टअप-संस्थाः स्वक्षमतां प्रदर्शयन्तः आवेदनपत्राणि प्रस्तूय आमन्त्रयति ।

शीर्षत्रयस्य स्टार्टअप-संस्थाः मिशेलिन्-संस्थायाः सशुल्क-पायलट्-परियोजनानि प्राप्नुयुः, यत्र प्रति-परियोजना ५ लक्ष-रूप्यकाणि यावत्, मिशेलिन्-नेतृत्वेन दीर्घकालीन-वैश्विक-अनुबन्धस्य, इन्क्यूबेशन-समर्थनस्य च अवसरः प्राप्स्यति इति टायर-प्रमुखेन विज्ञप्तौ उक्तम्

एआइ-चुनौत्यं भारतीयस्टार्टअप-संस्थानां निर्माणं, आपूर्तिशृङ्खला, संचालनसॉफ्टवेयरं, आधारभूतसंरचनं च इत्यादिषु क्षेत्रेषु समाधानस्य सहनिर्माणार्थं प्रोत्साहयितुं बहु दूरं गमिष्यति इति अत्र उक्तम्।

मिशेलिन् इण्डिया-प्रबन्धनिदेशकः शान्तनुदेशपाण्डे अवदत् यत् एआइ-चुनौत्ये भारतीय-स्टार्टअप-संस्थानां सहभागितायाः उत्सुकतापूर्वकं प्रतीक्षां कुर्मः यतः वयं मिलित्वा वैश्विकसमाधानस्य सह-निर्माणं कुर्मः।

डीपीआईआईटी सचिवः राजेशकुमारसिंहः अवदत् यत् एषा उपक्रमः विनिर्माणप्रक्रियासु वर्धयितुं, उत्पादस्य गुणवत्तायां सुधारं कर्तुं, सुरक्षां वर्धयितुं, दोषाणां न्यूनीकरणाय च एआइ तथा रोबोटिक्सस्य लाभं गृहीत्वा विनिर्माण, आपूर्तिश्रृङ्खला, संचालनसॉफ्टवेयर, आधारभूतसंरचना च समाधानं विकसितुं अवसरान् प्रदाति।

सः अजोडत् यत्, अस्याः उपक्रमस्य उद्देश्यं स्थायि-उत्पादानाम् निर्माणं, भारतीय-प्रतिभायाः वैश्विक-सन्दर्भेषु ग्राहकानाञ्च समक्षं प्रकटयितुं च अस्ति ।