बीजिंग, मालदीव्स् व्यापारमन्त्री मोहम्मद सईदः गुरुवासरे चीनीयबैङ्कैः सह वार्तालापं कृतवान् यत् स्वदेशस्य अर्थव्यवस्थां वर्धयितुं सामरिकगठबन्धनानि निर्मातुं शक्नुवन्ति यतः अमेरिकीऋणरेटिंग् एजेन्सी फिच् इत्यनेन माले इत्यस्य क्रेडिट् रेटिंग् जङ्क् इति अवनतम्, येन देशस्य स्वस्य प्रतिदानस्य क्षमतायाः विषये प्रश्नचिह्नानि उत्पद्यन्ते विदेशऋणं ।

सईदः, यः सम्प्रति चीनदेशे अस्ति, चीनदेशस्य डालियान्-नगरे आयोजिते १५ तमे विश्व-आर्थिक-मञ्चे भागं ग्रहीतुं, चीन-औद्योगिक-वाणिज्यिक-बैङ्कस्य (ICBC) वरिष्ठ-अधिकारिभिः सह मिलित्वा अग्रे संलग्नतायाः रणनीतयः चर्चां कृतवान्, अनन्तरं च सह मिलितवान् चीनस्य बैंकस्य वरिष्ठाधिकारिणः ।

मालदीवस्य आर्थिकविकासमन्त्रालयस्य प्रभारी अपि सईदः X इत्यत्र एकं पदं लिखितवान् यत् जनवरीमासे चीनदेशस्य राष्ट्रपतिना शी जिनपिङ्गेन सह राष्ट्रपतिः मोहम्मद मुइज्जुः बीजिंग-नगरस्य राज्ययात्रायाः कालस्य अनन्तरं सः चीन-बैङ्कस्य वरिष्ठकार्यकारीभिः सह मिलितवान् चीन-मालदीव-देशयोः सहकार्यं सुदृढं कर्तुं उपायान् अन्वेष्टुं” इति ।

मुइज्जु इत्यस्य राज्यभ्रमणस्य अनन्तरं सईदः चीनदेशं गन्तुं प्रथमः उच्चस्तरीयः अधिकारी अस्ति ।

इदानीं बुधवासरे अमेरिकीऋणसंस्था फिच् इत्यनेन मालदीवस्य दीर्घकालीनविदेशमुद्रा जारीकर्ता पूर्वनिर्धारितरेटिंग् (IDR) 'B-' इत्यस्मात् 'CCC+' इति न्यूनीकृतम्।

रेटिंग्-मध्ये न्यूनतमं व्याख्याय फिच् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत्, “फिच् सामान्यतया 'सीसीसी+' अथवा तस्मात् न्यून-रेटिंग्-युक्तानां सार्वभौमानां कृते आउटलुक्स् न नियुक्तं करोति” तथा च मालदीवस्य दुर्बल-रेटिंग् “देशस्य दुर्बल-बाह्य-वित्तपोषणेन सह सम्बद्धानां वर्धित-जोखिमानां प्रतिबिम्बं करोति तथा च... तरलतामापकाः” इति ।

“आगामिवर्षे मालदीवस्य विदेशीयभण्डारः महत्त्वपूर्णतनावस्य मध्ये एव तिष्ठति इति वयं अपेक्षामहे। एकवर्षपूर्वं ७४८ मिलियन अमेरिकीडॉलर्-रूप्यकाणां मध्ये २०२४ तमस्य वर्षस्य मे-मासे तेषां ४९२ मिलियन-डॉलर्-पर्यन्तं न्यूनता निरन्तरं उच्चं चालू-खाता-घातं (CAD) प्रतिबिम्बयति” इति तत्र उक्तम्

दुर्बलतरबाह्यबफरानाम् सूचीं कृत्वा अग्रे उक्तवान् यत् “मालदीवमुद्राप्राधिकरणस्य (MMA) मुद्रापेगस्य समर्थनार्थं निरन्तरं हस्तक्षेपाः; २०२३ तमस्य वर्षस्य दिसम्बरमासे भारतस्य रिजर्वबैङ्केन सह १० कोटि अमेरिकीडॉलरस्य स्वैपव्यवस्थायाः पुनर्भुक्तिः तथा च अल्पकालीनविदेशीयदेयताशुद्धस्य सकलविदेशीयभण्डारस्य ७३ मिलियन अमेरिकीडॉलर् इति महत्त्वपूर्णतया न्यूनम् आसीत्।”.

मालदीवस्य कृते फिच् इत्यस्य रेटिंग्-टिप्पण्याः अनुसारं सार्वभौम-बाह्य-ऋण-सेवा-दायित्वस्य २३३ मिलियन-डॉलर् तथा सार्वजनिकरूपेण गारण्टीकृत-बाह्य-ऋण-सेवा-दायित्वस्य १७६ मिलियन-डॉलर्-रूप्यकाणि २०२४ तमे वर्षे देयानि भविष्यन्ति २०२६ तमे वर्षे एक अरब डॉलरं” इति वक्तव्ये उक्तम् ।

आधिकारिकतथ्यानुसारं २०२३ तमे वर्षे मालदीवस्य विदेशीयऋणं चतुः अरब अमेरिकीडॉलर् अधिकं इति उक्तम् आसीत् यस्मात् तस्य बृहत्तमस्य ऋणदातृणां चीनस्य कृते प्रायः १.५ अर्ब अमेरिकीडॉलर् ऋणं वर्तते

ततः पूर्वं बुधवासरे सईदः चीनस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ इत्यनेन सह मिलित्वा मालदीव-चीन-देशयोः मुक्तव्यापारसम्झौतेन (FTA) विषये चर्चां कृतवान्। परन्तु चीनदेशं प्रति ऋणस्य पुनर्गठनार्थं मालदीवस्य अनुरोधस्य विषये मन्त्रिद्वयस्य मध्ये कस्यापि वार्तायाः सन्दर्भः नासीत् ।

गतमासे मालदीवदेशे चीनदेशस्य दूतः वाङ्ग लिसिन् माले-नगरे मीडिया-सञ्चारमाध्यमेषु अवदत् यत् चीनदेशस्य मालदीव-देशेन बीजिंग-देशाय ऋणस्य पुनर्गठनस्य योजना नास्ति यतोहि एतेन माले-सङ्घस्य नूतन-ऋण-प्राप्त्यर्थं बाधा भविष्यति |.

वैश्विक अवकाशस्थलरूपेण मालदीवः, २६ द्वीपसमूहयुक्तः देशः मुख्यतया विदेशीयविनिमयराजस्वस्य कृते पर्यटनस्य विषये बैंकं करोति ।

पर्यवेक्षकाः वदन्ति यत् ऋणस्य पुनर्गठनं विना मालदीवदेशे अपि एतादृशी स्थितिः भवितुम् अर्हति यथा श्रीलङ्का २०२२ तमे वर्षे सार्वभौमस्य चूकस्य सामनां कर्तुं शक्नोति।