मुम्बई, शिवसेना (यूबीटी) नेता अनिल परब इत्यनेन गुरुवासरे आरोपः कृतः यत् महाराष्ट्रसर्वकारेण अद्यैव मार्गनिर्माणार्थं ८९,००० कोटिरूप्यकाणां अनुबन्धः प्रदत्तः यदा एतेषां परियोजनानां वास्तविकव्ययः ४९,००० कोटिरूप्यकाणि आसीत्।

विधानपरिषदे वदन् सः दावान् अकरोत् यत् एतत् आगामिविधानसभानिर्वाचनार्थं निर्माणकम्पनीभ्यः धनसङ्ग्रहार्थं क्रियते।

"महाराष्ट्रसर्वकारेण ८९,००० कोटिरूप्यकाणां राजमार्गनिर्माणपरियोजनानां निविदाः निर्गताः। निविदासु वास्तविकं उद्धृतं मूल्यं ४९,००० कोटिरूप्यकाणि आसीत्। एतदपि केषाञ्चन निर्माणकम्पनीनां कृते फुल्लितमूल्येन अनुबन्धः प्रदत्तः अस्ति। एतस्य उद्देश्यं पूर्वं धनसङ्ग्रहः अस्ति।" राज्यसभानिर्वाचनम्" इति परबः आरोपितवान् ।

प्रश्ने परियोजनाः विरार-अलिबागः, नागपुर-गोण्डिया-चन्द्रपुरः, जलना-नागपुरराजमार्गः, पुणे-रिंगरोड् च इति सः अवदत्।

"एतेषां राजमार्गनिर्माणपरियोजनानां सर्वेऽपि अनुबन्धाः फुल्लितव्ययेन प्रदत्ताः सन्ति। भारतस्य राष्ट्रियराजमार्गप्राधिकरणस्य एककिलोमीटर्परिमितस्य षड्लेनमार्गस्य निर्माणस्य दरः ८६ कोटिरूप्यकाणि अस्ति। परन्तु महाराष्ट्रसर्वकारस्य निविदायां २६६ कोटिरूप्यकाणि उद्धृतानि अष्टलेनमार्गः एतेन सर्वकारस्य अभिप्रायस्य विषये शङ्का उत्पद्यते” इति सः अवदत्।

एतेषां परियोजनानां प्रशासनिकं वा मन्त्रिमण्डलस्य वा अनुमोदनं नासीत् इति परबः अपि दावान् अकरोत् ।

यदा केन्द्रीयमन्त्री नितिनगडकरी इत्यस्य मन्त्रालयः (सडकपरिवहनं राजमार्गं च) ८६ कोटिरूप्यकाणां प्रतिकिलोमीटर् व्ययेन उत्तमं षड्लेनमार्गं निर्मातुम् अर्हति तदा राज्यसर्वकारः मार्गपरियोजनासु किमर्थम् एतावत् व्ययः कुर्वन् आसीत् इति सेना-नेता पृष्टवान्।

परबः बृहन्मुम्बईनगरपालिकायां (बीएमसी) प्रतिनियुक्तौ आईआरएस-अधिकारिणः सुधाकरशिण्डे इत्यस्य विस्तारितायाः पदस्थापनस्य विषये अपि सर्वकारं लक्ष्यं कृतवान् ।

शिण्डे राज्यस्य भाजपाविधायकेन सह सम्बद्धः आसीत्, सः प्रतिनियुक्तिकालस्य अतिरिक्तं व्यतीतवान् इति परबः दावान् अकरोत्, तस्य रक्षणं सर्वकारेण क्रियते इति च उक्तवान् यत् राज्ये आईएएस-अधिकारिणां प्रति अन्यायः अस्ति।