एनडीएमए इत्यस्य राष्ट्रिय आपत्कालीनसञ्चालनकेन्द्रस्य अनुमानं यत् प्रचलति वर्षाणां कारणेन इस्लामाबादस्य, पूर्वपञ्जाबस्य केषुचित् भागेषु, वायव्यदिशि खैबरपख्तुन्ख्वाप्रान्तेषु च स्थानीयनदीषु आकस्मिकजलप्रलयः भवितुम् अर्हति इति प्राधिकरणेन विज्ञप्तौ उक्तम् इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति। अस्ति।

प्रचण्डवृष्ट्या उभयप्रान्तानां सघनजनसंख्यायुक्तराजधानीषु सहितं कतिपयेषु जिल्हेषु नगरजलप्लावनम् अपि भवितुम् अर्हति इति वक्तव्ये उक्तम्।

वक्तव्ये उक्तं यत् एनडीएमए प्रान्तीय-आपदा-प्रबन्धन-अधिकारिभ्यः स्थानीय-प्रशासनेभ्यः च स्थितिं निकटतया निरीक्षितुं, जोखिम-स्थितजनसङ्ख्यायाः रक्षणार्थं समुचित-उपायान् कर्तुं च सल्लाहं दत्तवान्।

एनडीएमए इत्यनेन नागरिकाः आपदासचेतनायै स्वस्य मोबाईल एप्लिकेशनं डाउनलोड् कर्तुं अपि आग्रहं कृतवन्तः, यत् स्वक्षेत्रेषु नगरीयजलप्रलयस्य निवारणार्थं सूचनां, मार्गदर्शिकाः, एहतियातानां उपायान् च प्रदाति येन ते सजगाः, सूचिताः च तिष्ठन्ति।