पश्चिमचम्पारणमण्डलस्य बगहा उपमण्डले सोमवासरे एषा नवीनतमघटना अभवत्, यत्र सपाहीग्रामे एकः कलवर्टः पतितः। एषा घटना सामान्यजीवनं बाधितवती, यतः एषः मार्गः त्रीणि पंचायतानां २५ ग्रामनिवासिनां कृते महत्त्वपूर्णः मार्गः आसीत् ।

सपाहीतः बेलवाखण्डपर्यन्तं मुख्यमार्गे अयं कलवर्टः निर्मितः यः पञ्चवर्षपूर्वं निर्मितः आसीत् । निरन्तरवृष्ट्या कलवर्टः, संयोजकमार्गः च गुहायां गतः ।

अद्यतनपतनेन प्रशासनेन कृतस्य विकासकार्यस्य दुर्गुणता उजागरिता इति ग्रामजनानां दावानुसारम्। मार्गः, कलवर्टः च केवलं मासद्वयात् पूर्वं मरम्मतं कृतम् इति कथ्यते ।

ग्रामजनाः ठेकेदारं अभियंतारं च पतनस्य उत्तरदायी इति धारयन्ति, अधिकारिणां ठेकेदारस्य च मध्ये कदाचारस्य, साझेदारी च आरोपयन्ति। तेषां क्षेत्रस्य खण्डविकासपदाधिकारिणः (बीडीओ) वृत्ताधिकारिणः (सीओ) च शिकायतां दातव्यानि सन्ति।

गण्डक-नद्याः जलस्तरस्य वर्धमानः बगहा-नगरस्य अनेकक्षेत्रेषु जलप्रलयस्य खतरान् जनयति ।

बिहारे जूनमासस्य १८ दिनाङ्कात् परं सेतुस्य वा कलवर्टस्य वा पतनस्य एषः १४तमः प्रकरणः अस्ति।