नवीदिल्ली, महिलाहैण्डबॉललीगस्य आयोजकाः मंगलवासरे घोषितवन्तः यत् कोलकाताथण्डर् स्ट्राइकर्स् (केटीएस) आगामिसंस्करणस्य षट्दलेषु अन्यतमः भविष्यति।

महिलाक्रीडकान् सशक्तिकरणाय भावुकः कोलकाता थण्डर स्ट्राइकर्स् न केवलं हस्तकन्दुकक्रीडायाः माध्यमेन महिलानां कृते पारम्परिकभूमिकाः पुनः परिभाषितुं लक्ष्यं धारयति, अपितु राज्ये नगराधारितक्रीडादलानां पुनरुत्थानाय प्रयत्नशीलं सशक्तं, प्रतिस्पर्धात्मकं च दलं विकसितुं समर्पिता अस्ति, एकस्मिन् प्रेसविज्ञप्तिपत्रे उक्तम्।

युवानां बालिकानां प्रेरणादानाय, सशक्तं तृणमूलजालं निर्मातुं, क्रीडायां महिलानां कृते अधिकान् अवसरान् सृजितुं च दृष्ट्या डब्ल्यूएचएल-सङ्घटनं समावेशीतां प्रवर्धयितुं देशे सर्वत्र महिलाक्रीडायाः प्रोफाइलं च वर्धयितुं प्रतिबद्धः अस्ति

पावनास्पोर्ट्स् वेञ्चर् इत्यस्य निदेशिका प्रिया जैनः -- लीगस्य अनुज्ञापत्राधिकारधारका -- कोलकाता-समूहस्य प्रतियोगितायां स्वागतं कृतवती ।

जैनः अवदत् यत्, "भारतस्य एकस्य उग्रक्रीडाक्षेत्रस्य प्रतिनिधित्वं कुर्वन् केटीएस प्रतिभायाः गहनकूपस्य उपयोगं कर्तुं निश्चितः अस्ति तथा च पश्चिमबङ्गस्य जीवन्तेन भावुकेन च क्रीडासांस्कृतिकदृश्येन सह दृढं सम्बन्धं निर्मातुं निश्चितः अस्ति।

दलं प्रशिक्षणशिबिराणां आतिथ्यं करिष्यति, विद्यालयप्रतियोगितानां आयोजनं करिष्यति, तथा च प्रसारकार्यक्रमैः, सामाजिकमाध्यमेन, प्रशंसककेन्द्रितकार्यक्रमैः च समुदायं संलग्नं करिष्यति।