अस्याः उपक्रमस्य उद्देश्यं तेषां बालिकानां सशक्तिकरणं भवति, येषां मातापितृणां आयः प्रतिवर्षं ८ लक्षरूप्यकाणि वा न्यूनानि वा भवति।

राज्यस्य उच्च-तकनीकी-शिक्षा-विभागेन निर्गतस्य जीआर-अनुसारं 2024-25 शैक्षणिकवर्षात् योजनां कार्यान्वितं भविष्यति।

९०६.०५ कोटिरूप्यकाणां अतिरिक्तभारं वहितुं राज्यमन्त्रिमण्डलेन स्वस्य अनुमोदनं दत्तम् अस्ति। उच्चतर-तकनीकीविभागेन उक्तं यत् सम्प्रति केवलं ३६ प्रतिशतं बालिकाः व्यावसायिकपाठ्यक्रमं स्वीकुर्वन्ति इति कारणतः सर्वकारस्य निर्णयः आवश्यकः आसीत्। अपेक्षा अस्ति यत् एषः निर्णयः अधिकान् बालिकान् नर्सिंग्, एमबीबीएस, एमबीए, बीएमएम, बीएमएस, बीसीए, इत्यादिषु पाठ्यक्रमेषु नामाङ्कनं कर्तुं प्रोत्साहयिष्यति।

ततः परं इदमपि अपेक्षितं यत् एषा योजना बालिकानां उच्चशिक्षां प्राप्तुं साहाय्यं करिष्यति यत् ते धनस्य अभावात् न कृतवन्तः स्यात्।

जीआर सरकारीमहाविद्यालयेषु, गैर-अनुदान-सरकारीषु तथा आंशिकरूपेण सरकारी-अनुदान-महाविद्यालयेषु अध्ययनं कुर्वतां वा स्थायिरूपेण सरकारी-अनुदान-महाविद्यालयेषु, बहु-तकनीकी-सार्वजनिक-विश्वविद्यालयेषु, गणित-विश्वविद्यालयेषु च विना चालितानां बालिकानां कृते प्रयोज्यः भविष्यति।

शिवसेना-प्रवक्त्री, दलस्य महिलापक्षस्य समन्वयिका च सुसिबेन् शाहः सर्वकारस्य कदमस्य प्रशंसाम् अकरोत् यत्, "पुनः सी.एम.-महोदयेन प्रदर्शितं यत् अयं सर्वकारः सामान्यजनस्य सेवायै प्रतिबद्धः अस्ति।