राज्यमन्त्री उदय सामन्तेन एतत् विधेयकं प्रस्तुतम्, तस्य उद्देश्यं कारागारप्रशासनसम्बद्धानां सर्वेषां प्रासंगिकविषयाणां समग्ररूपेण सम्बोधनं करणीयम् यतः स्वातन्त्र्ययुगस्य पुरातनकानूनानां निरसनस्य आवश्यकता वर्तते, तस्य स्थाने समकालीनआधुनिककालस्य तालमेलेन समेकितेन, प्रगतिशीलेन, सुदृढेन च कानूनस्य आवश्यकता वर्तते आवश्यकताः सुधारात्मकविचारधारा च।

विधेयकेन विशेषकारागाराः, महिलानां कृते मुक्तकारागाराः, अस्थायीकारागाराः, मुक्तकालोनीः, बोराट्करसंस्थाः इत्यादयः कारागारवर्गाः प्रस्ताविताः सन्ति । मुक्तकारागाराः उपनिवेशाः च कैदिनां पुनर्वासस्य, मुक्तिपश्चात् समाजे पुनः समावेशस्य च सहायतां करिष्यन्ति। कारागारस्य सुधारसेवाबलस्य च गठनस्य, कारागारस्य सर्वेषां अधिकारिणां, कर्मचारिणां च, कैदिनां च कल्याणकोषस्य स्थापनायाः प्रावधानम् अस्ति

अस्मिन् कैदीनां विविधवर्गस्य कारागारपृथक्करणस्य प्रस्तावः अस्ति तथा च तेषां विशेषापेक्षाणां कृते यथा महिलाः, हिजड़ाः, अण्डरविचाराः, दोषीकृताः, उच्चजोखिमकारागाराः, आदतनअपराधिनः, पुनरावृत्तिकारागाराः, युवा अपराधिनः, नागरिककारागाराः च।

कारागारे कस्यचित् कारागारस्य मृत्योः अनन्तरं चिकित्सापदाधिकारिणः प्रकरणस्य सर्वाणि प्रासंगिकानि विवरणानि विवरणानि च अभिलेखयितुम् अनिवार्यं भविष्यति तथा च प्रभारी अधिकारी तत्क्षणमेव सम्बन्धित उपमहानिरीक्षकं तथा च महानिदेशक। ते राष्ट्रियमानवाधिकारआयोगाय अन्येभ्यः अधिकारिभ्यः च सूचयिष्यन्ति।

अधीक्षकेन निर्दिष्टः कारागारस्य कर्मचारी वा अधिकारी वा कारागारस्य अन्तः बहिः वा नीतं सर्वं परीक्षयिष्यति, कारागारस्य किमपि निषिद्धवस्तूनि आनयितुं वा किमपि सम्पत्तिं हरति इति शङ्कितः कस्यचित् व्यक्तिं स्थगयित्वा अन्वेषणं वा अन्वेषणं वा कर्तुं शक्नोति। यदि एतादृशः कोऽपि लेखः वा सम्पत्तिः वा लभ्यते तर्हि कारागारस्य कर्मचारी वा अधिकारी वा कारागारस्य प्रभारी अधिकारीं तत्क्षणमेव सूचनां दास्यति।

महानिदेशकः, विशेषमहानिरीक्षकः अथवा उपमहानिरीक्षकः कारागारस्य कस्यापि अधिकारी वा कर्मचारिणां विरुद्धं दुराचारस्य कारणेन अनुशासनात्मकं कार्यं कर्तुं शक्नोति।

विधेयकेन सम्पत्तिस्य आक्रमणस्य क्षतिस्य च प्रकरणे तथा च ज्ञातुं शक्यं कार्यालयं कर्तुं यत्किमपि प्रयत्नः भवति यस्मिन् सम्बद्धं किमपि कार्यं कर्तुं प्रवृत्तस्य कस्यचित् व्यक्तिस्य जीवनस्य आसन्नखतरां सम्मिलितं भवति अथवा यस्य सम्भावना अस्ति, तस्मिन् वारण्टं विना गिरफ्तारीशक्तिः प्रस्ताविता अस्ति कारागारस्य अधिकारिणां कर्मचारिणां वा अन्यस्य कस्यचित् व्यक्तिस्य वा कारागारस्य सम्पत्तिस्य वा बन्दीभ्यः।

महानिदेशकः सुनिश्चितं करिष्यति यत् सर्वेषां कारागाराणां निरीक्षणं समये समये समुचितपदवीधारिणा भवति। सर्वेषां अधिकारिणां कर्मचारिणां च कल्याणसेवानां कल्याणार्थं च सर्वकारः कल्याणकोषस्य गठनं करिष्यति।

कारागारकर्मचारिणां कारागारवासिनां च अपवित्रसम्बन्धं परिहरितुं गम्भीरप्रयासेन विधेयकेन प्रस्तावितं यत् अधिकारिणां कर्मचारिणां च तेषां ज्ञातिजनानाञ्च कैदीभिः सह व्यापारिकव्यवहारः, कारागारसन्धिषु प्रत्यक्षतया परोक्षतया वा रुचिः न स्यात्। न ते बन्दिनः वा बन्दीनां बन्धुजनं वा मित्रं वा कारागारेषु व्यवहारं कुर्वतः वा किमपि उपहारं न स्वीकुर्वन्ति ।

तथा च कैदिनां कृते अनुशासनविषये नियमानाम् अनुसरणं कठोररूपेण अनिवार्यं भविष्यति। उल्लङ्घनस्य सन्दर्भे प्रभारी अधिकारी कारागार-अपराधानां कृते दण्डं दातुं अधिकारं प्राप्स्यति, यत्र वायरलेस्-सञ्चार-यन्त्राणां, मोबाईल-फोन-इलेक्ट्रॉनिक-यन्त्राणां, अनधिकृत-उपयोगः वा धारणं वा, अतिक्रमणं वा अतिक्रमणस्य प्रयासः, अन्तः परितः च भ्रमणं वा भवति कारागारस्य परिसरः यत्र प्रवेशः निषिद्धः अस्ति, कारागारात् बहिः कस्यचित् व्यक्तिना सह अनधिकृतसञ्चारः, कस्यापि निषिद्धस्य लेखस्य तस्करी वा तस्करीयाः प्रयासः, द्यूतं सट्टेबाजीं च यौन-उत्पीडनं वा सोडोमी इत्यादीनां असामाजिकक्रियाकलापानाम् सहभागिता वा संगठनं वा।

विधेयकस्य अनुसारं महिलानां हिजड़ानां च कैदिनां कृते हिजड़ापुरुषाणां हिजड़ानां महिलानां च पृथक् पृथक् परिसराः वा वार्डाः प्रदत्ताः भवितुम् अर्हन्ति तथा च तेभ्यः स्वास्थ्यसेवासु सुधारकार्यक्रमेषु प्रवेशः प्रदत्तः भविष्यति।

ततः परं, विधेयकेन कारागारात् मुक्तानाम् सर्वेषां आवश्यकतावशात् कैदिनां कृते तेषां पुनर्वासं समाजे पुनर्समायोजनं च सुनिश्चित्य पश्चाचर्यापुनर्वाससेवाः प्रस्ताविताः सन्ति।