मुम्बई, महाराष्ट्रसर्वकारेण मंगलवासरे अत्र सर्वदलीयसभायां मराठानां कृते कार्येषु शिक्षायां च आरक्षणस्य विषये सहमतिः विकसितुं धक्कायिता, भावनात्मकस्य विषयस्य समाधानं कुर्वन् अन्येषां समुदायानाम् विद्यमानः कोटा न बाधितः भविष्यति इति प्रतिपादितवान्।

सायंकाले आहूता मराठा आरक्षणविषये सर्वदलीयसमागमस्य बहिष्कारः विपक्षी महाविकास अघाडी (एम.वी.ए.) इत्यनेन कृतः। अक्टोबर् मासे भवितस्य विधानसभानिर्वाचनात् पूर्वं तथा च मराठाकोटाकार्यकर्ता मनोजजराङ्गेन राज्यसर्वकारेण ओबीसीवर्गस्य अन्तर्गतकोटासहितसमुदायस्य माङ्गल्याः स्वीकारार्थं निर्धारितस्य समयसीमायाः समाप्तेः दिवसपूर्वं आहूतः।

मुख्यमन्त्रीकार्यालयेन (सीएमओ) रात्रौ विलम्बेन प्रकाशितेन वक्तव्ये सीएम एकनाथशिण्डे इत्यस्य उद्धृत्य उक्तं यत् मराठासमुदायस्य, ओबीसी-जनानाम् आरक्षणस्य विषयः वार्ताद्वारा एव समाधानं कर्तुं शक्यते।शिण्डे इत्यनेन बोधितं यत् राज्यसर्वकारः एतत् सुनिश्चितं कर्तुं प्रतिबद्धः अस्ति यत् अस्मिन् वर्षे पूर्वं विधेयद्वारा मराठासमुदायस्य कृते पृथक् वर्गस्य अन्तर्गतं दत्तं १० प्रतिशतं आरक्षणं कानूनपरीक्षां उत्तीर्णं करोति।

सः आश्वासनं दत्तवान् यत् मराठासमुदायस्य कृते आरक्षणं प्रदातुं अन्यसमुदायस्य कोटा न बाधितः भविष्यति।

शिण्डे इत्यनेन उक्तं यत् निजामस्य राजपत्राणां जाँचार्थं ११ सदस्यीयं दलं हैदराबादनगरं प्रेषितम् अस्ति यत्र मराठवाडानगरस्य जनानां कुन्बी-अभिलेखाः प्राप्यन्ते।वर्तमानस्य महाराष्ट्रस्य मराठवाडाप्रदेशः निजामस्य शासने आसीत् ।

उपमुख्यमन्त्री देवेन्द्र फडणवीस् पत्रकारैः सह उक्तवान् यत् शिंदेः सभायां राजनैतिकदलानां नेतारणाम् मतं श्रुत्वा मराठा आरक्षणस्य विषये समुचितनिर्णयस्य प्रतिज्ञां कृतवान्।

सः अवदत् यत् "ऋषिसोयारे" (रक्तबन्धुजनानाम्) कृते कुन्बीजातिप्रमाणपत्राणि दातुं विवादास्पदविषये अपि सभायां चर्चा कृता।गतमासे ओबीसीकोटाकार्यकर्तारौ लक्ष्मणहेके, नवनाथवाघमारे च अनशनं कृतवन्तः यत् मराठाजनानाम् ओबीसीवर्गस्य अन्तर्गतं कोटालाभानां लाभं प्राप्तुं कुन्बीप्रमाणपत्रं ददाति इति अधिसूचनायाः मसौदां त्यक्तुं आग्रहं कृतवन्तौ।

कृषिसमुदायः कुन्बी अन्यपिछड़ावर्गस्य (OBC) वर्गे पतति, आरक्षणविषये आन्दोलनस्य अग्रणीः जरङ्गः सर्वेषां मराठाजनानाम् कृते कुन्बीप्रमाणपत्रस्य आग्रहं कुर्वन् आसीत्, येन ते शिक्षायां, सरकारीकार्येषु च आरक्षणलाभानां पात्रतां प्राप्नुवन्ति।

"अस्मिन् विषये बृहत्तरं सहमतिः भवतु इति प्रयत्नाः प्रचलन्ति। राज्ये सामाजिकसौहार्दं भवतु, सर्वेषां समुदायानाम् समस्यानां निवारणं च भवतु इति समागमस्य उद्देश्यम् आसीत्" इति फडनाविस् अवदत्।सः अवदत् यत् बी आर अम्बेडकरस्य पौत्रः प्रकाश अम्बेडकरस्य नेतृत्वे वञ्चित बहुजन अघाडी इत्यनेन कोटा विषये सर्वेभ्यः राजनैतिकदलेभ्यः लिखितरूपेण मतं प्राप्तव्यम् इति सुझावः दत्तः।

पत्रकारैः सह वार्तालापं कुर्वन् मुख्यमन्त्री शिण्डे सर्वेषां दलानाम् नेतारः सभायां उपस्थितिम् अङ्गीकृतवन्तः इति उक्तवान्, तस्मात् दूरं स्थित्वा एमवीए इत्यस्य आक्षेपं च कृतवान्।

२०२३ तमस्य वर्षस्य नवम्बरमासे अपि एतादृशी एव समागमः अभवत् ।विभिन्ननेतृभिः अनेकाः मताः प्रस्तूयन्ते, तेषु महाधिवक्ताना सह चर्चा भविष्यति इति मुख्याधिकारी अवदत्।

शिण्डे इत्यनेन उक्तं यत् एमवीए इत्यस्य नीतिः अस्ति यत् महाराष्ट्रं तेषां राजनैतिकलाभानां कृते निरन्तरं धारं धारयति।

मराठासमुदायस्य कृते दत्तं १० प्रतिशतं आरक्षणं त्यक्तुं प्रयत्नाः क्रियन्ते इति आरोपं कृतवान्, सभां त्यक्त्वा विपक्षः उजागरितः इति च अवदत्।फडनविस् अपि एमवीए-नेतृणां सर्वदल-सम्मेलने न उपस्थिताः इति आक्षेपं कृतवान्, तेषां बहिष्कारः पूर्वनियोजितः इति च अवदत् ।

उपसीएम, यः गृहविभागं अपि धारयति, सः आरोपितवान् यत् विपक्षः इच्छया सभां त्यक्तवान् यत् महाराष्ट्रं निरन्तरं "दहति" अस्ति तथा च ते स्थितिः राजनैतिकलाभं लभन्ते।

"तेषां (एमवीए-नेतृणां) मराठा-आरक्षणस्य विषये वक्तुं समयः नास्ति किन्तु मतदानस्य सज्जतायाः विषये चर्चां कर्तुं समयः अस्ति (जुलाई-मासस्य १२ दिनाङ्कस्य विधानपरिषदः निर्वाचनस्य कृते)। एतेन ज्ञायते यत् कोऽपि समुदायः विपक्षस्य कृते महत्त्वपूर्णः नास्ति, तस्य कृते किं महत्त्वपूर्णम् इति निर्वाचनं सत्ता च अस्ति” इति फडनाविस् अवदत्।विधायिकापरिषदे विपक्षनेता अम्बदासदन्वे इत्यनेन उक्तं यत् शिवसेना (यूबीटी), एनसीपी (एसपी), काङ्ग्रेसपक्षः च सभां त्यक्तवन्तः यतः सर्वकारेण ओबीसी-मराठा-प्रतिनिधिभिः सह कृतानां चर्चानां विषये विपक्षेण सह विवरणं न साझां कृतम् समुदायाः ।

शिवसेना (यूबीटी) एमएलसी दानवे इत्यनेन उक्तं यत् राज्यविधायिकायां कोटाविषये सर्वकारेण वक्तव्यं यस्य सम्प्रति मानसूनसत्रं भवति।

ततः पूर्वं काङ्ग्रेसस्य विधानसभायाः विपक्षनेता विजयवाडेट्टीवारः अवदत् यत् एमवीए सर्वदलसभायां न उपस्थितः यतः सर्वकारेण अस्मिन् विषये विपक्षं विश्वासे न गृहीतम्।विधानसभायां वदन् वाडेट्टीवारः अवदत् यत् राज्यस्य जनानां ज्ञातव्यं यत् मुख्यमन्त्री शिण्डे, उपसीएम अजीतपवारः, फडनवीः च कोटाविषये एतावता काः चर्चाः अभवन्।

"तेषां किं चर्चा कृता किं च प्रतिज्ञात (आन्दोलनकारिभ्यः)। ते सभायां व्याख्यातव्याः। द्वयोः समुदाययोः (ओबीसी-मराठायोः) मध्ये स्थापनं वर्तते, सर्वकारेण उभयोः न्यायः दातव्यः। वयं न गच्छामः meeting इति सर्वकारेण विधायिकायां स्वस्य स्थितिः स्पष्टा कर्तव्या" इति काङ्ग्रेसविधायकः आग्रहं कृतवान्।

जूनमासस्य १३ दिनाङ्के उपवासं स्थगयन् कार्यकर्ता जरङ्गः मराठासमुदायस्य आग्रहान् स्वीकुर्वितुं सर्वकारस्य समक्षं एकमासस्य (१३ जुलैपर्यन्तं) समयसीमा निर्धारितवान् आसीत्सः कुन्बिजनानाम् मराठाजनानाम् "ऋषिसोयारे" इति मान्यतां दत्तस्य अधिसूचनायाः मसौदे कार्यान्वयनस्य आग्रहं कुर्वन् अस्ति तथा च कुन्बीजनानाम् मराठाजनानाम् अभिज्ञानार्थं कानूनम् अपि याचते।