लातुर्, शिक्षक-योग्यता-बुद्धि-परीक्षायां (टीएआईटी) निर्वाचितं कृत्वा रायतशिक्षणसंस्थायां नियुक्त्यर्थं चयनिताः अनेके शिक्षक-आकांक्षिणः बुधवासरे महाराष्ट्रस्य विद्यालयशिक्षामन्त्री दीपककेसरकरेन सह रोजगारं प्राप्तुं मिलितवन्तः।

अभ्यर्थिनः अवदन् यत् ये राज्यसर्वकारेण संचालितं टीएआईटी-सङ्घटनं तेषां सह क्रैकं कृतवन्तः परन्तु जिलापरिषदः (जेडपी) विद्यालयान् विकल्पितवन्तः ते पूर्वमेव कार्यं आरब्धवन्तः, वेतनं च प्राप्नुवन्ति।

रायतशिक्षणसंस्थायाः अन्तर्गतं प्रायः ६५० TAIT-योग्यतां प्राप्ताः अभ्यर्थिनः विद्यालयान् चयनं कृतवन्तः परन्तु तेषु विद्यालयेषु अस्थायीकार्यकर्तृभिः स्थायीकार्यं याच्य न्यायालयं प्रस्तूयमाणाः नियुक्तिपत्राणि प्राप्तुं न शक्तवन्तः।

रायतशिक्षणसंस्था एकः शिक्षासमाजः अस्ति यः राज्ये सर्वकारसहायकविद्यालयान् चालयति।

“सर्वकारेण संचालितं TAIT इति वयं क्लियर कृतवन्तः। वयं मन्त्री केसरकरं प्रति अस्माकं दुःखं कथयामः, सः च विषयं अवलोकयिष्यामि इति प्रतिज्ञातवान्” इति टीएआईटी-योग्यः अभ्यर्थी बासवराज तवाडे अवदत्।

अन्यः शिक्षकाभिलाषी संदीपमाली इत्ययं कथयति यत् तेषां चयनात् चत्वारि मासाः अतीताः परन्तु तेषां कृते रायतशिक्षणसंस्थायाः कालः न प्राप्तः। “अस्माभिः सह योग्यतां प्राप्तवन्तः अस्माकं मित्राणि पूर्वमेव जेडपी-विद्यालयेषु सम्मिलिताः सन्ति, ते अपि वेतनं प्राप्नुवन्ति” इति सः अवदत् ।

१९ जुलै दिनाङ्के बम्बई उच्चन्यायालये अस्य विषयस्य श्रवणं भविष्यति इति तवाडे अवदत्।