एनसीपी राज्यस्य प्रमुखः सुनील तत्कारे इत्यनेन उक्तं यत् अन्तुलयः बहुकालात् राजनीतिषु अस्ति, तस्य प्रवेशेन राकांपा अधिकं सुदृढं भविष्यति।

“अस्माभिः एनडीए-सङ्घस्य सदस्यतायाः अनन्तरं दलस्य विरुद्धं कृतस्य गलतसूचना-अभियानस्य तस्य प्रवेशः उपयुक्तः प्रतिक्रिया भविष्यति” इति तत्कारे अवदत् ।

विशेषतः यदा तत्कारे रायगाक्षेत्रस्य शिवसेना-यूबीटी-नामाङ्कितस्य पूर्वकेन्द्रमन्त्री अनन्तगीतेः च विरुद्धं प्रतिस्पर्धां कुर्वन् अस्ति तदा अन्तुलायस्य निर्णयः महत्त्वपूर्णः अस्ति।

एनसीपी रायगाक्षेत्रस्य मुस्लिम-अल्पसंख्याकानां च अधिकान् मतदातान् संयोजयितुं आशास्ति यतः एतेषां समुदायानाम् केचन पारम्परिकसमर्थकाः भाजपा-सङ्गतिं कर्तुं दलस्य कदमस्य विषये आरक्षणं प्रकटितवन्तः।