नवीदिल्ली, जून ८( ) मस्तिष्क अर्बुददिने विशेषज्ञाः मस्तिष्कस्य ट्यूमरस्य चिकित्सायां जागरूकता, शीघ्रं पत्ताङ्गीकरणं च महत्त्वपूर्णम् इति बोधितवन्तः।

शीघ्रं हस्तक्षेपेण न केवलं सफलचिकित्सायाः सम्भावना वर्धते अपितु रोगिणां जीवनस्य उत्तमगुणवत्तां निर्वाहयितुं साहाय्यं भवति इति ते अवदन्।

GLOBOCAN 2020 इत्यस्य आँकडानुसारं भारते मस्तिष्कस्य केन्द्रीयतंत्रिकातन्त्रस्य च ट्यूमरस्य कारणेन २,५१,३२९ जनानां मृत्योः अनुमानं कृतम् इति वैशालीनगरस्य मैक्ससुपर स्पेशलिटी हॉस्पिटलस्य न्यूरोसर्जरी इत्यस्य वरिष्ठनिदेशकः डॉ. मनीष वैशः अवदत्।

डॉ वैशः अवदत् यत् मस्तिष्कस्य अर्बुदाः चोरीकृताः भवितुम् अर्हन्ति तथा च प्रारम्भिकाः लक्षणाः प्रायः नित्यप्रकरणाः इव अनुभूयन्ते यत् कश्चन ब्रशं कर्तुं शक्नोति। नवीनाः वा वर्धमानाः वा शिरोवेदनाः विशेषतः प्रातःकाले दुर्बलाः, उदरेण सह भवन्ति, ते रक्तध्वजः भवितुम् अर्हन्ति इति सः अवदत्।

" एकाग्रतां प्राप्तुं कष्टं, स्पष्टतया वक्तुं संघर्षः अथवा अन्येषां अवगमनं न कृत्वा समस्यायाः संकेतं दातुं शक्नोति। व्यक्तित्वपरिवर्तनं, शरीरस्य एकस्मिन् पार्श्वे दुर्बलता, अथवा धुन्धलदृष्टिः वा पश्यन्तु।

"किञ्चित् चक्करः अथवा संतुलनस्य विषयाः अपि उपेक्षिताः न भवेयुः। यदि भवन्तः एतादृशेषु लक्षणेषु कस्मिंश्चित् लक्षणं निरन्तरं अनुभवन्ति तर्हि वैद्यं द्रष्टुं मा संकोचयन्तु" इति सः अवदत्।

मस्तिष्कस्य अर्बुदस्य शीघ्रं ज्ञापनं सफलचिकित्सायाः उत्तमसंभावनायाः कृते महत्त्वपूर्णम् अस्ति ।

"स्मरतु, किञ्चित् जागरूकता महत् परिवर्तनं कर्तुं शक्नोति" इति सः अवदत्।

नवीदिल्लीनगरस्य सुश्रुतब्रेन् एण्ड् स्पाइन इत्यस्य वरिष्ठपरामर्शदाता डॉ. यशपालसिंहबुण्डेला इत्यनेन उक्तं यत् मस्तिष्कस्य ट्यूमरस्य निदानं भयङ्करं भवितुम् अर्हति, परन्तु शीघ्रं पत्ताङ्गीकरणं उज्ज्वलभविष्यस्य कुञ्जी अस्ति। यथा यथा शीघ्रं अर्बुदस्य परिचयः भवति तथा तथा अधिकाः चिकित्साविकल्पाः उपलभ्यन्ते इति सः अवदत्।

सः अवदत् यत् शीघ्रं निदानं कृत्वा शल्यक्रिया अधिकं सटीकं भवितुम् अर्हति, दुष्प्रभावं न्यूनीकर्तुं च शक्नोति। तदतिरिक्तं विकिरणं औषधं च प्रायः तदा अधिकं प्रभावी भवति यदा अर्बुदः लघुः भवति । यद्यपि चिकित्सायाः कारणेन क्लान्तता, दुर्बलता वा चिन्तनपरिवर्तनं वा भवितुम् अर्हति तथापि पुनर्वासः, समर्थनसमूहाः च रोगीनां प्रबन्धने सहायतार्थं सन्ति इति सः अवदत्।

"भवतः दैनन्दिनदिनचर्यायां वा कार्ये वा समायोजितुं आवश्यकता भवेत्, परन्तु प्रियजनैः सह नियोक्तृभिः सह मुक्तसञ्चारः प्रक्रियां सुलभं कर्तुं शक्नोति। स्मर्यतां, बहवः जनाः प्रारम्भिकमस्तिष्कस्य अर्बुदनिदानस्य अनन्तरं समृद्धाः भवन्ति। स्वस्थाभ्यासेषु, भावनात्मककल्याणेषु च केन्द्रीकृत्य सम्बद्धः सन् भवन्तः निरन्तरं पूर्णजीवनं जीवितुं शक्नुवन्ति" इति डॉ. बुण्डेला अवदत्।

मस्तिष्क-अर्बुद-दिवसः मस्तिष्क-अर्बुद-दिवसः मस्तिष्क-अर्बुद-प्रभावितानां कृते जागरूकतायाः, शीघ्र-परिचयस्य, समर्थनस्य च महत्त्वस्य महत्त्वपूर्ण-स्मरणरूपेण कार्यं करोति ।

"लक्षणानाम् विषये स्वयमेव शिक्षयित्वा समये चिकित्सापरामर्शं च गृहीत्वा वयं परिणामेषु सुधारं कर्तुं शक्नुमः, अनेकेभ्यः आशां च प्रदातुं शक्नुमः" इति डॉ. वैशः अवदत्।

"अस्माभिः अस्य दिवसस्य उपयोगः उत्तमस्वास्थ्यसेवाप्रवेशस्य वकालतुं, शोधपरिकल्पनानां समर्थनाय, मस्तिष्कस्य अर्बुदैः सह युद्धं कुर्वतां कृते च अस्माकं एकतां विस्तारयितुं च शक्नुमः। मिलित्वा अस्य विनाशकारीरोगस्य विरुद्धं युद्धे महत्त्वपूर्णं परिवर्तनं कर्तुं शक्नुमः" इति सः अवदत्।