मस्तिष्के कोशिकानां असामान्यवृद्धिः इति व्याख्यातस्य रोगस्य विषये जागरूकतां जनयितुं प्रतिवर्षं जूनमासस्य ८ दिनाङ्के विश्वमस्तिष्कअर्बुददिवसः आचर्यते।

अन्तर्राष्ट्रीयकर्क्कटपञ्जीकरणसङ्घः (IARC) भारते प्रतिवर्षं २८,००० तः अधिकाः मस्तिष्कस्य अर्बुदस्य प्रकरणाः ज्ञापिताः, प्रतिवर्षं २४,००० तः अधिकाः जनाः मस्तिष्कस्य अर्बुदस्य कारणेन म्रियन्ते इति कथ्यते

यदि मस्तिष्कस्य अर्बुदानां चिकित्सा समये न भवति तथा च सावधानताः न क्रियन्ते तर्हि स्थितिः चुनौतीपूर्णा परिणतुं शक्नोति येन जनानां शिक्षणं, योजना, निर्णयः, एकाग्रता, निर्णयः च कठिना भवति, अपि च घातकः भवितुम् अर्हति इति स्वास्थ्यविशेषज्ञाः अवदन्।

बालकाः अपि मस्तिष्कस्य अर्बुदैः महत्त्वपूर्णतया प्रभाविताः भवन्ति । मस्तिष्कस्य अर्बुदस्य सटीकं कारणं नास्ति, परन्तु पारिवारिक-इतिहासः, रक्त-कर्क्कटः, आयनीकरण-विकिरण-सदृशाः उपचाराः इत्यादयः कारकाः मस्तिष्कस्य अर्बुदस्य वर्धनस्य केचन कारणानि सन्ति

“कर्क्कटचिकित्सायां आयनीकरणविकिरणस्य उपयोगः सामान्यः अस्ति तथा च यदा रोगी अस्य विकिरणस्य सम्पर्कं प्राप्नोति तदा मस्तिष्कस्य अर्बुदस्य जोखिमः वर्धते । यदि पारिवारिक-इतिहासस्य मध्ये मस्तिष्क-अर्बुद-रोगः वर्तते तर्हि मस्तिष्क-अर्बुदः भवितुम् अर्हति इति सम्भावना वर्तते” इति श्रीबालाजी-एक्शन-चिकित्सा-संस्थायाः, दिल्ली-नगरस्य न्यूरोसर्जरी-निदेशकः डॉ. प्रशांत-कुमार-चौधरी अवदत् ।

“अतिरिक्तं सामान्यजनानाम् अपेक्षया ल्युकेमियारोगिणां अपि अस्य जोखिमः अधिकं भवति इति अपि ज्ञायते । तथैव बाल्यकाले कर्करोगेण पीडिताः बालकाः अपि पश्चात् मस्तिष्कस्य अर्बुदैः प्रभाविताः भवितुम् अर्हन्ति” इति सः अपि अवदत् ।

फोर्टिस-अस्पताले मुख्यनिदेशकः न्यूरोलॉजी-प्रमुखः च डॉ. प्रवीणगुप्तः IANS इत्यस्मै अवदत् यत् तनावः अपि प्रमुखं कारणम् अस्ति।

“अस्माकं दैनन्दिनजीवनस्य द्रुतगतिना मध्ये वयं सहजतया अवलोकयितुं शक्नुमः यत् तनावः अस्माकं तंत्रिकाविज्ञानस्य कल्याणं कियत् गभीरं प्रभावितं करोति । तनावः चोर इव गुप्तरूपेण अन्तः गत्वा मस्तिष्कस्य अर्बुदानां वृद्धिं द्रष्टुं शक्नोति इति वातावरणं पोषयितुं शक्यते” इति सः अपि अवदत् ।

मनःसन्तोषध्यानस्य अभ्यासः अथवा केवलं किमपि विक्षेपं विना चिन्तनार्थं समयं निर्मातुं मानसिकस्वास्थ्यं वर्धयितुं साहाय्यं कर्तुं शक्नोति इति वैद्यः अवदत्।

मस्तिष्कस्य अर्बुदस्य उत्तमं परिणामं प्राप्तुं कुशलानाम् अनुभविनां च वैद्यानां समये एव समुचितं च चिकित्सा अपि महत्त्वपूर्णा इति विशेषज्ञाः बोधयन्ति स्म ।

चिकित्सायाः मुख्याधारः शल्यक्रिया भवति चेदपि शल्यक्रियायाः स्वरूपं अर्बुदस्य (कर्क्कटयुक्तस्य अकर्क्कटस्य वा), अर्बुदस्य स्थानं, आकारस्य च उपरि निर्भरं भवति

“रोगिणः एमआरआइ, सीटीस्कैन्, एंजियोग्राम्, केचन उन्नतप्रकारस्य एमआरआइ-अध्ययनस्य इत्यादीनां अनेकानाम् इमेजिंग्-अध्ययनानाम् आवश्यकता भविष्यति ।

“अवेक् क्रेनिओटॉमी (शल्यक्रियायाः समये रोगी जागृतं स्थापयितुं), न्यूरो-नेविगेशनं, इन्ट्राऑपरेटिव न्यूरो-निरीक्षणं च इत्यादीनां अनेकाः परिष्कृताः उन्नताः च पद्धतयः उपयुज्यन्ते

“केषुचित् रोगिषु विकिरणचिकित्सा वा रसायनचिकित्सा वा आवश्यकी भवेत् । मस्तिष्कस्य अधिकांशः अर्बुदः वंशानुगतः न भवति” इति आर.एन.टैगोर-अस्पताले वरिष्ठपरामर्शदाता - न्यूरोसर्जरी (मस्तिष्कं मेरुदण्डं च) डॉ.