एस्लामी इत्यनेन शुक्रवासरे सुधारवादी पेजेश्कियनस्य तथा विश्वशक्तयः सह परमाणुवार्तायां इराणस्य पूर्वमुख्यवार्ताकारस्य सिद्धान्तकारस्य सईद जलिली इत्यस्य च मध्ये आयोजितस्य राष्ट्रपतिपदस्य द्वितीयपक्षस्य परिणामस्य प्रकाशनं कृत्वा एतत् घोषितम्।

६९ वर्षीयः मसूद पेजेश्कियनः हृदयरोगचिकित्सकः, देशस्य संसदस्य विधायकः च अस्ति । सः २०१६ तः २०२० पर्यन्तं संसदस्य प्रथमः उपसभापतिः, २००१ तः २००५ पर्यन्तं पूर्व ईरानीराष्ट्रपतिः मोहम्मदखतामी इत्यस्य सर्वकारे स्वास्थ्यमन्त्री च आसीत् ।

सः २०१३ तमे वर्षे राष्ट्रपतिपदार्थं धावितवान् परन्तु निवृत्तः, २०२१ तमे वर्षे राष्ट्रपतिपदस्य द्वितीयप्रयासे राष्ट्रपतिपदस्य योग्यतां प्राप्तुं असफलः अभवत् ।

राष्ट्रपतिनिर्वाचनस्य प्रथमचरणस्य कृते पेजेश्कियनः १०,४१५,९९१ मतं प्राप्तुं समर्थः अभवत्, यत् कुलमतस्य ४२ प्रतिशताधिकं मतम् अस्ति ।

द्वितीयपक्षे कुलमतसङ्ख्या ३०,५३०,१५७ आसीत्, ३०,५७३,९३१ इति प्रयुक्तमतपत्रसङ्ख्यानुसारं मतदानं ४९.८ प्रतिशतं यावत् अभवत् इति च अवदत्

सर्वेषु मतेषु पेजेश्कियान् १६,३८४,४०३ मतं प्राप्तवान्, जलिली १३,५३८,१७९ मतं प्राप्तवान् इति एस्लामी अवदत्।

राष्ट्रव्यापिरूपेण विदेशेषु च प्रायः ५९,००० मतदानकेन्द्रेषु स्थानीयसमये प्रातः ८ वादने अपवाहस्य आरम्भः अभवत् । सायं ६ वादने समाप्तं भवितुम् अर्हति स्म । स्थानीयसमये परन्तु त्रिवारं विस्तारितः, प्रत्येकं द्वौ घण्टां यावत् यावत् ।

इराणस्य सर्वोच्चनेता अली खामेनी इत्यनेन मतदानस्य आरम्भस्य तत्क्षणमेव तेहराननगरस्य मतदानकेन्द्रे मतदानं कृत्वा संक्षिप्तं भाषणं कृत्वा निर्वाचनं "देशस्य महत्त्वपूर्णं राजनैतिकं कार्यम्" इति उक्तम्

५८ वर्षीयः सईद जलीली सम्प्रति इराणस्य समुचितविवेकपरिषदः सदस्यः अस्ति ।

सः २००७ तः २०१३ पर्यन्तं देशस्य सर्वोच्चराष्ट्रीयसुरक्षापरिषदः सचिवः आसीत्, इरान्-विश्वशक्तयोः परमाणुवार्तायां मुख्यवार्ताकारः च आसीत्

२०१३ तमस्य वर्षस्य जूनमासे इराणस्य ११ तमे राष्ट्रपतिनिर्वाचने सः उम्मीदवारः आसीत् किन्तु तृतीयस्थाने अभवत् । सः २०२१ तमे वर्षे राष्ट्रपतिपदार्थमपि प्रत्याशितवान् परन्तु निर्वाचनात् पूर्वं स्वर्गीयराष्ट्रपति इब्राहिम रायसी इत्यस्य पक्षे निवृत्तः ।

राष्ट्रपतिनिर्वाचनस्य प्रथमचरणस्य ९,४७३,२९८ अथवा ३८ प्रतिशताधिकं मतं जलीली प्राप्तुं सफलः अभवत् ।