कोलकाता, आरजी कर बलात्कार-हत्या-पीडितायाः न्यायस्य आग्रहं कुर्वन्तः नाराः रविवासरे अर्धरात्रे सम्पूर्णे कोलकाता-नगरे पश्चिमबङ्गस्य अन्येषु च अनेकेषु नगरेषु नगरेषु च वायुना प्रतिध्वनिताः।

आन्दोलनकारिणः, महिलाः, पुरुषाः, युवानः वृद्धाः च वीथिषु प्रविष्टाः, मानवशृङ्खलाः निर्माय, मार्गेषु भित्तिचित्रं लिखित्वा, ज्वलन्तं मशालं धारयित्वा, राष्ट्रगीतं च गायन्ति स्म यतः बहवः त्रिवर्णं लहरन्ति स्म, राज्ये सर्वत्र अराजनैतिकसभासु एकमात्रं ध्वजं अनुमतम् आसीत् नागरिकसमाजद्वारा, एकमासपूर्वं ९ अगस्तदिनाङ्के आर जी कार मेडिकल कॉलेज एण्ड हॉस्पिटल इत्यत्र युवावैद्यस्य हत्यायाः विरुद्धं स्वस्य विरोधं पञ्जीकरणार्थम्।

सर्वोच्चन्यायालयेन सोमवासरे अपराधसम्बद्धस्य सुओ मोतु-प्रकरणस्य श्रवणं निर्धारितम् अस्ति, अतः राज्ये 'रात्रौ पुनः प्राप्तुं' इति तृतीयप्रकरणे बहवः प्रतिभागिनः अवदन् यत् तेषां विश्वासः अस्ति यत् सर्वोच्चन्यायालयेन न्यायः प्रदत्तः भविष्यति।केचन पीडितवैद्यस्य नाम ‘तिलोत्तमा’ इति कृतवन्तः, अन्ये बहवः तां ‘अभया’ इति निर्दिशन्ति स्म, परन्तु सर्वे मिलित्वा तस्याः न्यायस्य अन्वेषणे आसन् ।

कोलकाता-नगरस्य प्रत्येकं कोणं ९ अगस्त-दिनाङ्कस्य घटनायाः विषये विरोधैः परिपूर्णम् आसीत्, यतः प्रतिभागिनः स्वस्य मोबाईल-फोनस्य फ्लैश-लाइट् प्रज्वलितवन्तः, येषु बहवः कृष्णवर्णीयं परिधानं धारयन्ति स्म ।

एकतायाः अपूर्वप्रदर्शने न्यायस्य च एकैकमागधायां कोलकातायां तस्य उपनगरेषु च अनेकस्थानेषु, सिलिगुरी, दुर्गापुर, खड़गपुर इत्यादिषु नगरेषु, तथैव मण्डले अपि नागरिकसमाजस्य सदस्याः सहस्राणि वीथिषु बहिः आगतवन्तः बलूर्घाट्, पुरुलिया, कूचबिहार इत्यादीनां लघुनगरानां, ग्रामाणां च नगराणि ।उत्तरकोलकातादेशस्य श्याम्बजारतः उपनगरे सोडेपुरपर्यन्तं प्रायः १४ कि.मी.पर्यन्तं विस्तृता मानवशृङ्खला निर्मितवती ।

छात्राणां शिक्षकाणां च सर्वेषां वर्गानां जनाः, सूचनाप्रौद्योगिकीव्यावसायिकाः, रिक्शाकर्षकाः इत्यादयः श्वेतकालरस्य कार्यधारकाः न्यायार्थं कोरसस्य सदस्याः अभवन्

पूर्वबङ्गस्य, मोहनबागनस्य, मोहम्मदनस्पोर्टिङ्गस्य च समर्थकाः, ये प्रथमयोः क्लबयोः मध्ये डर्बी-क्रीडायाः १८ अगस्तदिनाङ्के एकत्र आगताः आसन्, यत्र पुलिस-प्रशासनेन साल्टलेक्-क्रीडाङ्गणस्य स्थले बलात्कार-हत्यायाः विषये विरोधान् आशङ्कितम् doctor, कोलकातानगरस्य वीथिषु आसन्, "अस्माकं एकमात्रं माङ्गं आर जी कार पीडितस्य न्यायः" इति वदन्ति स्म ।पश्चिमबङ्गस्य बृहत्तमः उत्सवः दुर्गापूजः एकमासात् अपि न्यूनः अस्ति, अतः बहवः तां देव्याः पुत्री इति निर्दिशन्ति स्म, यस्याः अवतारः 'शक्तिः' (शक्तिः) इति मन्यते

'We shall overcome' इति गीतं तस्य हिन्दी-बङ्गला-अनुवादाः क्रमशः 'Hum honge kamyab' तथा 'Amra korbo joy' इति महानगरे विभिन्नेषु स्थानेषु, दक्षिणे गरिया-जादवपुर-नगरात् आरभ्य R G Kar Hospital-नगरस्य समीपे श्याम्बजारपर्यन्तं गायिताः आसन् उत्तर।

प्रकरणस्य सर्वेषां अपराधिनां गृहीतुं आग्रहं कुर्वती स्नातकोत्तरप्रशिक्षुणः माता अवदत् यत् तस्याः एकः बालकः अस्ति अधुना सर्वे विरोधं कुर्वन्तः चिकित्सकाः तस्याः बालकाः एव सन्ति।दिने दक्षिणकोलकातानगरे राशबेहारी-एवेन्यू-मार्गेण द्विकिलोमीटर्-दूरं गत्वा ४० तः अधिकानां विद्यालयानां पूर्वछात्राः प्रायः ४००० जनाः पीडितायाः न्यायस्य आग्रहं कृतवन्तः

उत्तरकोलकातानगरस्य कुमारतुली-नगरस्य कुम्भकार-केन्द्रात् अन्यस्मिन् सभायां मृत्तिका-प्रतिरूपकाः रवीन्द्र-सारणी-सहितं श्याम्बाजार-पञ्चबिन्दु-पारगमनं यावत् शोभायात्राम् अकुर्वन्, यत्र दुर्गा-देवी-वेषधारिणी बालिका शोभायात्रायाः नेतृत्वं कृतवती

यौन-उल्लङ्घित-महिलानां सह एकतां दर्शयन् अरिजित-सिङ्गस्य गीतं 'आर कबे' (कियत्कालं यावत्) गायन्तः आन्दोलनकारिणः आर जी कर बलात्कार-हत्या-प्रसङ्गे शीघ्रं अन्वेषणं न्यायं च कर्तुं प्लेकार्ड्-पत्राणि ऊर्ध्वं धारयन्ति स्मशिल्पी सनातन डिण्डा, गायिका लग्नजिता च शोभायात्रायाः भागाः आसन् ।

उत्तरकोलकातानगरस्य हेडुआपार्कतः महाविद्यालयचतुष्कं यावत् अपि हस्तकृष्यमाणैः रिक्शाभिः सह प्रायः १०० जनाः सङ्घटनं कृतवन्तः ।

"अभयस्य न्यायस्य आग्रहं कुर्मः - सा अस्माकं पुत्री अस्ति" इति मूलतः बिहारस्य दरभंगानगरस्य रिक्शाकर्षकः रामेश्वरशौ अवदत्।राज्यसञ्चालित एनआरएस-अस्पतालस्य शतशः कनिष्ठवैद्याः नगरस्य हृदये स्थिते सील्डाह-नगरात् एस्प्लानेड्-नगरं यावत् सभां कृतवन्तः ।

एस्प्लानेड्-नगरे यत्र सभायाः पराकाष्ठा अभवत् तस्मिन् स्थाने हतस्य वैद्यस्य मातापितरौ उपस्थितौ आस्ताम् ।

पीडितायाः माता अवदत्, "यदा यदा अहं तस्याः रात्रौ मम कन्यायाः यातनायाः, दुःखस्य विषये चिन्तयामि तदा अहं कम्पयामि। तस्याः समाजसेवायाः स्वप्नाः आसन्, अधुना, एते सर्वे आन्दोलनकारिणः मम बालकाः सन्ति।आर जी कर अस्पतालस्य शतशः कनिष्ठवैद्याः -- अगस्तमासस्य १० दिनाङ्कात् आरभ्य आन्दोलनस्य केन्द्रम् -- सायं ५ वादने मानवशृङ्खलां निर्माय त्रिवर्णं धारयन् राष्ट्रगीतं गायितवन्तः।

दक्षिणकोलकातानगरस्य मुख्यमन्त्री ममता बनर्जी इत्यस्याः कालीघाटनिवासस्थानात् अदूरे स्थिते हजाराक्रासिंग् इत्यत्र बङ्गलामनोरञ्जन-उद्योगस्य अनेके सदस्याः मृतस्य चिकित्सकस्य न्यायस्य आग्रहं कुर्वन्तः धरनायां उपविष्टाः आसन्।

अगस्तमासस्य १४ दिनाङ्के प्रथमस्य एतादृशस्य समागमस्य सफलतायाः अनन्तरं सितम्बर् ४ दिनाङ्के "रात्रौ पुनः प्राप्तुं" द्वितीयसंस्करणस्य आयोजनं कृतम् ।