बहुचरणयोः योजनाकृतं जागरूकता-अभियानं हिङ्गोलीतः आरभ्य १३ जुलै दिनाङ्के छत्रपतिसम्भाजीनगरे समाप्तं भविष्यति, यत्र बीड, नान्डेड्, उस्मानाबाद, लातुर्, जलना इत्यादीनां अन्येषां मण्डलानां समावेशः भविष्यति; सः आगामिषु एकसप्ताहे विशालसभासु सम्बोधनं करिष्यति।

संक्षेपेण मीडियाव्यक्तिभिः सह संवादं कुर्वन् जरंग-पाटिलः जलनानगरे अवदत् यत् हैदराबादराजपत्रस्य विषये सर्वकारेण विचारः करणीयः भविष्यति यस्मिन् 'मराठा-कुन्बी' तथा 'कुंबी-मराठा' इत्येतयोः उल्लेखः अस्ति तथा च 'ऋषि-सोयारे' इत्यस्य माङ्गं कार्यान्वितुं उपयुक्तानि पदानि अपि स्वीकुर्यात् ' (रक्तरेखा)।

सन्दर्भः सोमवासरात् न्यायाधीशसन्दीपशिण्डेसमितेः हैदराबादनगरस्य आगामिचतुर्दिवसीययात्रायाः, तत्रत्यस्य मराठा-कुन्बी-कुन्बी-मराठासमुदायसम्बद्धानां राज्यराजपत्रस्य विवरणानां सत्यापनार्थं संग्रहणार्थं च आसीत्।

अद्य प्रातः सहस्राणि समर्थकैः सह स्वग्रामं अन्तरावाली-सरतीं त्यक्त्वा हिङ्गोलीनगरं प्रति गत्वा जरङ्ग-पाटिलस्य स्वागतं बालसोण्ड्-नगरे क्रेनेन उत्थापितेन ३० पादपरिमितेन गुलाबस्य विशालमालया सह भविष्यति।

छत्रपतिशिवाजीमहाराजस्य प्रतिमायाः समक्षं श्रद्धांजलिम् अर्पयित्वा सः प्रातः ११.३० वादनस्य समीपे शान्तिसह-जागरूकतायात्राम् आरभते, विभिन्नक्षेत्रेषु गत्वा सायं ३ वादने पराकाष्ठां प्राप्स्यति। जनसभायाः सह।

अक्टोबर्-मासस्य विधानसभानिर्वाचनार्थं सः अभ्यर्थिनः स्थापयिष्यति वा इति मीडियाद्वारा प्रश्ने जरङ्ग-पाटिल् इत्यनेन उक्तं यत् सः अस्मिन् विषये निर्णयं करिष्यति जुलै-मासस्य १३ दिनाङ्कात् परं यदा प्रचलति शान्ति-सह-जागरूकता-अभियानस्य समाप्तिः भविष्यति।

पूर्वं शिवबासङ्घटननेता धमकी दत्ता आसीत् यत् यदि राज्यसर्वकारः तस्य सर्वाणि माङ्गल्यानि न स्वीकुर्वति तर्हि मराठाजनाः विधानसभानिर्वाचने सर्वासु २८८ आसनेषु प्रतिस्पर्धां करिष्यन्ति तथा च शिवसेना-भारतीय जनता पार्टी- 2019 इत्यस्य सत्ताधारी महायुति-अभ्यर्थिनः पराजयितुं विशेषतया लक्ष्यं करिष्यन्ति इति। राष्ट्रवादी कांग्रेस पार्टी।