मुम्बई, बम्बई उच्चन्यायालयेन सोमवासरे उक्तं यत् मराठासमुदायस्य आरक्षणं दातुं महाराष्ट्रसर्वकारस्य निर्णयं चुनौतीं दत्त्वा कतिपयेषु याचिकासु कतिपयेषु लापरवाही याचनाः कृताः इति ज्ञात्वा दुःखदम्।

मुख्यन्यायाधीशः डी के उपाध्यायः, न्यायाधीशाः जी एस कुलकर्णी, फिरदोषपूनिवाल्ला च समाविष्टाः पूर्णपीठिकायां उक्तं यत् एषः विषयः गम्भीरः अस्ति, राज्यस्य बहूनां जनसङ्ख्यां प्रभावितं कर्तुं गच्छति, याचिकाकर्तारः याचिकासु अधिकं सावधानाः भवितुम् अर्हन्ति स्म।

महाराष्ट्रराज्यस्य सामाजिकतया शैक्षिकतया च पिछड़ावर्गाणां कृते आरक्षणकानूनस्य, २०२४ तमस्य वर्षस्य संवैधानिकवैधतां चुनौतीं दत्त्वा याचिकानां समूहः दाखिलः, यस्य अन्तर्गतं मराठासमुदायस्य कृते सरकारीनौकरीषु शिक्षायां च १० प्रतिशतं आरक्षणं प्रदत्तम्।

केषुचित् याचिकासु सेवानिवृत्तन्यायाधीशसुनीलशुक्रे इत्यस्य नेतृत्वे महाराष्ट्रराज्यपिछड़ावर्गायोगस्य स्थापना, तस्य पद्धतिः, मराठासमुदायस्य व्यक्तिभ्यः आरक्षणस्य अनुशंसा कृता तस्य प्रतिवेदनं च चुनौतीं दत्तवन्तः।

शुक्रवासरे पीठिका सर्वेषु याचनासु अन्तिमविचारः आरब्धा।

सोमवासरे याचिकाकर्तासु एकः भौसाहेबपवारः स्वस्य अधिवक्ता सुभाषझा इत्यस्य माध्यमेन स्वस्य याचिकायां दलप्रतिवादीरूपेण आयोगस्य कार्यान्वयनार्थं आवेदनपत्रं दाखिलवान्।

पवारः स्वस्य याचिकायां आरक्षणं, आयोगस्य नियुक्तिं च प्रदत्तस्य अधिनियमस्य वैधतां आव्हानं कृतवान् ।

महाराष्ट्रसर्वकारस्य पक्षे उपस्थितः महाधिवक्ता बीरेन्द्र सराफः प्रथमदिनात् एव वदति यत् आयोगस्य नियुक्तिः तस्य प्रतिवेदनं च आव्हानं प्राप्नोति इति कारणतः अस्मिन् विषये आयोगस्य वचनं भवितुमर्हति।

सराफः अवदत् यत्, "याचिकाकर्ताभिः आयोगस्य दोषः ज्ञातः, तस्य विषयस्य विश्लेषणं अध्ययनं च यथा कृतम् अस्ति, अतः आयोगाय स्वयमेव उत्तरं दातुं अवसरः दातव्यः।"

याचिकाकर्तारः आयोगस्य कार्यान्वयनस्य विरोधं कृतवन्तः, तेषां याचनाभिः अधिनियमस्य संवैधानिकवैधतायाः आव्हानं कृतम् अतः, आयोगस्य श्रवणस्य आवश्यकता नास्ति इति दावान् कृतवन्तः।

ते प्रकरणस्य श्रवणं निरन्तरं कर्तुं पीठिकां अन्विषन्।

राज्यसर्वकारस्य कृते उपस्थितः वरिष्ठः वकीलः वी ए थोराट् इत्यनेन दर्शितं यत् तथापि केषुचित् याचिकासु आयोगस्य व्यक्तिगतसदस्यानां विरुद्धं केचन आरोपाः कृताः सन्ति।

"एकया याचिका अग्रे गत्वा न्यायमूर्तिं शुक्रे मराठाकार्यकर्ता इति उक्तवती" इति सः अवदत्।

पीठिका अवलोकितवती यत् आवेदनेन सः कष्टं न प्राप्नुयात्, परन्तु केषुचित् याचिकासु आयोगस्य तस्य प्रतिवेदनस्य च विरुद्धं राहतं याचितम् अस्ति, अतः, प्रथमं आवेदनस्य श्रवणं (अभियोगं याचयन्) उचितं भविष्यति।

"एतत् वक्तुं अहं बहु अतीव दुःखितः अस्मि किन्तु केषुचित् याचिकासु याचिकाः प्रमादपूर्णाः सन्ति। एषः गम्भीरः विषयः अस्ति यः राज्यस्य बहूनां जनसङ्ख्यां प्रभावितं कर्तुं गच्छति। भवद्भिः सर्वैः याचिकासु अधिकं सावधानता भवितव्या आसीत् made.

न्यायालयेन उक्तं यत् मंगलवासरे आवेदनस्य विषये तर्कं श्रुत्वा आयोगस्य पक्षप्रतिवादीरूपेण आरोपः करणीयः वा न वा इति निर्णयः भविष्यति।

पीठिका अवदत् यत् यदि सर्वे याचिकाकर्तारः आयोगस्य विरुद्धं किमपि राहतं न दबावेयुः इति वक्तव्यं दातुं सहमताः सन्ति तर्हि न्यायालयः मुख्यविषयस्य श्रवणं निरन्तरं कर्तुं शक्नोति।

परन्तु कतिपये याचिकाकर्तारः अङ्गीकृतवन्तः ।

याचिकाकर्तानां मते मराठासमुदायः आरक्षणस्य लाभस्य आवश्यकतां विद्यमानः पिछड़ा समुदायः नासीत् ।

महाराष्ट्रदेशेन आरक्षणस्य ५० प्रतिशतं सीमा पूर्वमेव अतिक्रान्तम् इति अपि तेषां दावाः।