कोलकाता, पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी सोमवासरे रात्रौ आन्दोलनशीलानाम् कनिष्ठवैद्यानां माङ्गल्याः समक्षं हारयित्वा स्वास्थ्यसेवानिदेशकं चिकित्साशिक्षानिदेशकं च कोलकातापुलिसआयुक्तं विनीतगोयलं निष्कासनस्य घोषणां कृतवती।

९ अगस्तदिनाङ्के आर जी कार-अस्पताले कनिष्ठवैद्यस्य बलात्कारस्य हत्यायाः च विषये मासाधिकं गतिरोधं समाप्तुं आन्दोलनशीलवैद्यैः सह व्यापकसमागमस्य अनन्तरं बनर्जी इत्यनेन एषा घोषणा कृता।

आन्दोलनकारिभिः सह वार्ता फलदायी इति अवलोक्य बनर्जी अवदत् यत् प्रायः “तेषां ९९ प्रतिशतं आग्रहाः स्वीकृताः” इति, तेषां कार्यं पुनः आरभणीयम् इति।संकटस्य समाधानार्थं स्वनिवासगृहे आयोजितायाः सभायाः अनन्तरं सा पत्रकारैः सह उक्तवती यत् मंगलवासरे सायं ४ वादनानन्तरं नूतनस्य कोलकातापुलिस आयुक्तस्य नाम घोषितं भविष्यति।

“कोलकाता पुलिस आयुक्त विनीत गोयल तथा उत्तर प्रभाग के उपायुक्त अभिषेक गुप्ता का स्थानांतरण होगा। गोयल् इत्यनेन पूर्वं तेभ्यः उक्तं यत् तेषां विश्वासः नष्टः इति कारणेन सः पदं त्यक्तुम् इच्छति इति वैद्याः दावान् कृतवन्तः आसन् । वयं तस्य आग्रहं स्वीकृत्य तस्य याचितपदे स्थानान्तरितवन्तः” इति बनर्जी अवदत्।

सा अवदत् यत् पुलिसविभागे अधिकानि परिवर्तनानि भविष्यन्ति।मुख्यमन्त्री वैद्यान् पुनः कार्याय आग्रहं कृतवान् यतः तेषां अधिकांशः आग्रहः स्वीकृतः अस्ति।

सा अवदत् यत्, “वैद्यानां विरुद्धं दण्डात्मकं कार्यं न क्रियते... अहं तान् पुनः कार्ये सम्मिलितुं अनुरोधं करिष्यामि यतः सामान्यजनाः दुःखं प्राप्नुवन्ति।

आन्दोलनशीलाः कनिष्ठवैद्याः कोलकातापुलिसआयुक्तस्य निष्कासनस्य निर्णयं स्वस्य "नैतिकविजयः" इति वर्णितवन्तः ।ते तु यावत् बङ्गालस्य मुख्यमन्त्रीणा कृताः प्रतिज्ञाः न पूर्यन्ते तावत् यावत् स्वस्य 'कार्यविरामः' प्रदर्शनं च निरन्तरं करिष्यन्ति इति अवदन्।

सर्वोच्चन्यायालये मंगलवासरस्य सुनवायीम् अपि प्रतीक्षेम इति चिकित्सकाः सभायाः अनन्तरं अवदन्।

गतिरोधस्य निराकरणार्थं संवादस्य आरम्भार्थं चतुर्णां असफलानाम् बोलीणां अनन्तरं या सभा आयोजिता सा अपि सर्वोच्चन्यायालयस्य विषये सुनवायी भवितुं एकदिनपूर्वं आगता।बनर्जी इत्यनेन उक्तं यत् स्वास्थ्यसेवानिदेशकं चिकित्साशिक्षानिदेशकं च निष्कासितम्, परन्तु स्वास्थ्यसचिवस्य एन एस निगमस्य स्थाने अन्यस्य माङ्गल्यं न स्वीकृतम्।

सा अवदत् यत्, “स्वास्थ्यसचिवस्य निष्कासनसम्बद्धं माङ्गं स्वीकुर्वितुं न शक्यते इति वयं तान् (चिकित्सकानाम्) सूचनां दत्तवन्तः, यतः एतेन स्वास्थ्यविभागे आकस्मिकं शून्यता उत्पद्यते।

बनर्जी इत्यनेन उक्तं यत् आन्दोलनकारिणां पञ्चसु आग्रहेषु त्रीणि सर्वकारेण स्वीकृतानि।“अनुसन्धानसम्बद्धा (बलात्कार-हत्या-प्रकरणस्य) आग्रहः पूरयितुं न शक्यते यतः एषः विषयः सर्वोच्चन्यायालयस्य समक्षं वर्तते, सीबीआइ च अन्वेषणं कुर्वती अस्ति। न्यायपालिकायां अस्माकं पूर्णविश्वासः अस्ति।

सा अवदत् यत्, “अहं तान् आश्वासयितुम् इच्छामि यत् वैद्यानाम् विरुद्धं कोऽपि दण्डात्मकः कार्यवाही न क्रियते, सामान्यजनाः दुःखं प्राप्नुवन्ति इति कारणतः पुनः कार्ये सम्मिलितुं प्रार्थयामि च।

बनर्जी इत्यनेन मुख्यसचिवस्य नेतृत्वे कार्यदलस्य निर्माणस्य घोषणा अपि कृता यत् ते अस्पतालेषु चिकित्सामहाविद्यालयपरिसरयोः सुरक्षासुरक्षासम्बद्धानां अन्यविषयाणां अवलोकनं करिष्यति।कार्यदले गृहसचिवः, डीजीपी, कोलकातापुलिसआयुक्तः, कनिष्ठवैद्यानां प्रतिनिधिः च अपि समाविष्टाः भविष्यन्ति।

तदतिरिक्तं बनर्जी इत्यनेन उक्तं यत् अस्पतालेषु प्रभावी प्रतिक्रियाशीलं च शिकायतनिवारणतन्त्रं स्थापितं भविष्यति।

सा अपि अवदत् यत्, “सीसीटीवी, प्रक्षालनागृहसुविधा इत्यादीनां अस्पतालानां आधारभूतसंरचनासुधारार्थं १०० कोटिरूप्यकाणि स्वीकृतानि सन्ति, येषां औपचारिकतां चिकित्साभ्रातृसङ्घस्य निकटपरामर्शेण भविष्यति।पूर्वं आरजी कर गतिरोधं सम्बोधयितुं मुख्यमन्त्रीनिवासस्थाने समागमः प्रायः घण्टाद्वयानन्तरं समाप्तः, यद्यपि सभायाः कार्यवृत्तं अन्तिमरूपेण निर्धारयितुं सार्धद्वयघण्टाः अधिकं समयः अभवत्

पायलटपुलिसवाहनेन अनुरक्षणं कृत्वा सायं ६.२० वादने ४२ चिकित्सकाः बनर्जी इत्यस्य निवासस्थानं प्राप्तवन्तः। मूलतः सायं ५ वादने निर्धारिता एषा सभा सायं ७ वादनस्य समीपे आरब्धा, सा च द्वौ घण्टां यावत् अभवत् ।

राज्यसर्वकारेण सभायाः लाइव-स्ट्रीमिंग्-वीडियो-रिकार्डिङ्ग्-इत्यस्य वैद्यानां माङ्गं अङ्गीकृत्य अस्य विषयस्य समाधानस्य पूर्वप्रयासाः अटन्ति स्मपश्चात् आन्दोलनशीलाः चिकित्सकाः सम्झौतां कृत्वा सभायाः कार्यवृत्तस्य अभिलेखनं कृत्वा हस्ताक्षरितप्रतिलिपिं प्राप्तुं निश्चयं कृतवन्तः ।

राज्यसर्वकारेण एषा शर्तः स्वीकृता, मुख्यसचिवः मनोजपन्तः अवदत् यत् द्वयोः पक्षयोः सभायाः कार्यवृत्ते हस्ताक्षरं करिष्यामः, स्पष्टतायै प्रतिलिपानि च साझां करिष्यन्ति।

राज्यसर्वकारेण आन्दोलनशीलवैद्यैः सह स्तम्भलेखकद्वयं आयोजनस्थलस्य अन्तः समागमस्य कार्यवृत्तं अभिलेखयितुम् अपि अनुमतिः दत्ता।आन्दोलनशीलाः वैद्याः तु स्वमाङ्गल्याः एव अटन्ति ।

"वयम् अपि इच्छामः यत् विषयस्य समाधानं भवतु किन्तु अस्माकं पञ्चमागधानां विषये किमपि प्रकारस्य सम्झौतेन मूल्येन न। वयं सर्वेषां विषयेषु मुक्तचित्तेन चर्चां कर्तुं सभां गच्छामः" इति एकः आन्दोलनकारी वैद्यः, यः उपस्थितः अस्ति समागमः इति वार्तायां गमनात् पूर्वं उक्तम्।

राज्यसर्वकारेण सोमवासरे प्रातःकाले "पञ्चमवारं अन्तिमवारं च" विरोधं कुर्वन्तः वैद्याः गतिरोधस्य समाप्त्यर्थं वार्तायां आमन्त्रिताः, सभायाः लाइव-प्रसारणस्य विषये असहमतिः इति कारणेन संवादः उड्डीयेतुं असफलस्य दिवसद्वयस्य अनन्तरम्।