"अद्यतनस्य मन्त्रिमण्डले केचन अतीव महत्त्वपूर्णाः निर्णयाः कृताः। कृषकाणां हिताय एकः अतीव महत्त्वपूर्णः निर्णयः कृतः। खरिफस्य ऋतुः आरभ्यते, तदर्थं च मन्त्रिमण्डलेन १४ सस्यानां विषये एमएसपी अनुमोदितः। धानस्य नूतनः एमएसपी 1000 रुप्यकाणि अस्ति 2,300 प्रतिक्विन्टलं भवति, यत् पूर्वमूल्येन 117 रुप्यकाणां वृद्धिः अस्ति।

महाराष्ट्रे ७६,००० कोटिरूप्यकाणां वाधवनबन्दरपरियोजनायाः अपि मन्त्रिमण्डलेन अनुमोदनं कृतम् इति केन्द्रीयमन्त्री अवदत्।

"पीएम मोदी इत्यस्य तृतीयः कार्यकालः अतीव महत्त्वपूर्णः अस्ति यतः एतत् कृषकाणां कल्याणाय अनेकनिर्णयानां माध्यमेन परिवर्तनेन सह निरन्तरतायां केन्द्रितः अस्ति" इति सः अजोडत्।