नवीदिल्ली, हरियाणादेशस्य पूर्वमुख्यमन्त्री मनोहरलालखट्टरः केन्द्रे नवगठितमोदीसर्वकारे केन्द्रीयआवासनगरमन्त्रीरूपेण मंगलवासरे कार्यभारं स्वीकृतवान्।

७० वर्षीयः हरदीपसिंहपुरी इत्यस्य स्थाने पेट्रोलियमप्राकृतिकगैसमन्त्रालये आवंटितः अस्ति । द्वितीये नरेन्द्रमोदीसर्वकारे अपि पुरी पेट्रोलियम-प्राकृतिकगैसमन्त्री आसीत् ।

यदा खट्टरः आवास-नगर-मन्त्रालयस्य कार्यभारं स्वीकृतवान् तदा अपि पुरी उपस्थितः आसीत् । तदनन्तरं खट्टरः मन्त्रालयस्य अधिकारिभिः सह मिलितवान्।

केन्द्रीय आवास-नगरीय-कार्यालय-मन्त्रालयः मोदी-सर्वकारस्य प्रमुख-पीएम-आवास-योजना, स्वच्छ-भारत-मिशन-(शहरी), महत्त्वाकांक्षी-केन्द्रीय-विस्टा-पुनर्विकास-योजना च इत्यादीनां विविध-परियोजनानां निष्पादनार्थं आज्ञापितः अस्ति

राष्ट्रस्य विद्युत्गलियारस्य केन्द्रीयविस्टा इत्यस्य पुनर्विकासः नूतनं संसदभवनं, साधारणं केन्द्रीयसचिवालयं, राष्ट्रपतिभवनतः भारतद्वारं यावत् त्रिकिलोमीटर् व्यासस्य राजपथस्य पुनर्निर्माणं, प्रधानमन्त्रिणः नूतनं कार्यालयं निवासस्थानं च, तथा च... एकः नूतनः उपराष्ट्रपतिः एन्क्लेवः।

रविवासरे केन्द्रीयमन्त्रिमण्डले सम्मिलितः भाजपा-दिग्गजः खट्टरः अधुना संसदस्य सदस्यत्वेन, केन्द्रीयमन्त्री च इति रूपेण स्वस्य नूतनपारीम् आरभते।

खट्टरः १९७७ तमे वर्षे राष्ट्रीयस्वयंसेवकसङ्घस्य (आरएसएस) स्थायीसदस्यरूपेण सम्मिलितः, १९९४ तमे वर्षे भाजपायाः सदस्यत्वेन भवितुं पूर्वं १७ वर्षाणि यावत् तस्मिन् एव स्थितवान्