भोपाल (मध्यप्रदेश) [भारत], मध्यप्रदेशस्य पूर्वमुख्यमन्त्री तथा विदिशासीटस्य विजेता प्रत्याशी शिवराजसिंहचौहानः बुधवारं सीएम हाउसे सीएम मोहन यादवः राज्यमन्त्रिमण्डलमन्त्री प्रह्लादसिंह पटेलः च मिलितवन्तः।

समागमे उभौ परस्परं मिष्टान्नं अर्पयन्तौ दृष्टौ ।

सीएम यादवः एक्स इत्यत्र लिखितवान् यत्, "लोकसभानिर्वाचने भाजपायाः ऐतिहासिकविजयानन्तरं मध्यप्रदेशस्य पूर्वमुख्यमन्त्री चौहानशिवराजः अद्य आवासस्य शिष्टाचारं कृत्वा मध्यप्रदेशस्य सर्वेषु २९ सीटेषु भाजपायाः विजयं पञ्जीकृत्य अभिनन्दनं कृतवान्।

मुख्यमन्त्री अग्रे लिखितवान् यत्, "अस्मिन् अवसरे विदिशालोकसभाक्षेत्रात् अपूर्वविजयस्य कृते अहं तस्मै (चौहानम्) अपि अभिनन्दितवान्।

इदानीं एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये चौहानः अवदत् यत्, "अद्य अहं मध्यप्रदेशस्य सीएम मोहन यादवं तस्य निवासस्थाने मिलित्वा राज्यस्य सर्वेषु २९ आसनेषु भाजपायाः विशालविजयस्य अभिनन्दनं कृतवान्।

राज्यमन्त्री प्रह्लाद पटेलः अपि शिवराजसिंहचौहानः विशालान्तरेण विदिशासीटं जित्वा अभिनन्दनं कृतवान् ।

राज्यमन्त्री प्रह्लाद पटेलः X इत्यत्र प्रकाशितेन पोस्ट् मध्ये उक्तवान् यत्, "भोपालनगरे स्वनिवासस्थानं गत्वा विदिशालोकसभाक्षेत्रात् विशालं ऐतिहासिकं च विजयं प्राप्तवान् पूर्वमुख्यमन्त्री चौहानशिवराजं मया अभिनन्दितम्। तस्य अनुभवः मध्यप्रदेशस्य विकासाय उपयोगी भविष्यति।" .

भारतस्य निर्वाचनआयोगस्य सूचनानुसारं मंगलवासरे २०२४ तमस्य वर्षस्य सामान्यनिर्वाचने चौहानः विदिशासीटतः ८,२१,४०८ मतैः अभिलेखान्तरेण विजयी अभवत्।

भाजपानेता ११,१६,४६० मतानाम् विशालं जनादेशं प्राप्तवान्, काङ्ग्रेसस्य प्रतापभानुशर्मा द्वितीयस्थाने स्थित्वा २,९५,०५२ मतं प्राप्तुं सफलः अभवत् ।

तदतिरिक्तं भारतीयजनतापक्षेण राज्यस्य सर्वाणि २९ आसनानि जित्वा स्वच्छं स्वीपं कृतम् अस्ति।

मध्यप्रदेशे लोकसभानिर्वाचनं कुलसप्तचरणस्य प्रथमचतुर्चरणयोः कृतम्। प्रथमचरणस्य मतदानं १९ एप्रिल दिनाङ्के, द्वितीयचरणं २६ एप्रिल दिनाङ्के, तृतीयचरणं मे ७ दिनाङ्के, चतुर्थचरणस्य मतदानं मे १३ दिनाङ्के समाप्तम्।

प्रथमचरणस्य द्वितीयचरणस्य च षट्-षट्-आसनानां मतदानं कृतम्, तृतीयचरणस्य नव-संसदीय-सीटानां, चतुर्थ-अन्तिम-चरणस्य च अष्ट-आसनानां मतदानं कृतम्

२९ लोकसभाक्षेत्रैः सह मध्यप्रदेशः निम्नसदने प्रतिनिधित्वस्य दृष्ट्या सर्वेषु राज्येषु षष्ठस्थाने अस्ति । एतेषु १० सीटाः अनुसूचितजाति-जनजाति-अभ्यर्थीनां कृते आरक्षिताः सन्ति, शेषाः १९ सीटाः अनारक्षिताः सन्ति ।