भोपाल (मध्यप्रदेश) [भारत], मध्यप्रदेशस्य पूर्वमुख्यमन्त्री शिवराजसिंहचौहानः केन्द्रीयकृषिमन्त्री भूत्वा प्रथमयात्रायां रविवासरे राज्यस्य राजधानी भोपालं आगमिष्यति।

चौहानः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नूतनमन्त्रिमण्डलस्य अधीनं ११ जून दिनाङ्के केन्द्रीयकृषिकृषककल्याणमन्त्रीपदं स्वीकृतवान् आसीत् ।तस्मै ग्रामीणविकासमन्त्रालयस्य प्रभारः अपि दत्तः अस्ति। भाजपायाः वरिष्ठः नेता स्वस्य त्रिदशकाधिककालस्य राजनैतिकजीवने प्रथमवारं केन्द्रीयमन्त्रिमण्डलमन्त्री अभवत् ।

भारतीयजनता पार्टी इत्यनेन सह अनेकसामाजिक-कर्मचारि-संस्थाभिः सह भोपाल-नगरस्य ६५ तः अधिकेषु स्थानेषु तस्य भव्य-स्वागतस्य सज्जता कृता अस्ति ।

चौहानः प्रातःकाले दिल्लीतः प्रस्थाय अद्य अपराह्णे २:१५ वादने शतबदी एक्स्प्रेस् मार्गेण भोपालस्थानकं प्राप्स्यति, यत्र भाजपा कार्यकर्तारः समर्थकाः च तस्य स्वागतं करिष्यन्ति। शतबदी एक्स्प्रेस् इत्यनेन यात्रायाः कालखण्डे स्थानीयभाजपाकार्यकर्तारः राज्यस्य मोरेना, ग्वालियर, बीना स्टेशनेषु चौहानस्य भव्यं स्वागतं करिष्यन्ति इति दलेन विज्ञप्तौ उक्तम्।

भोपाल रेलवे स्टेशन के प्लेटफार्म नम्बर 1 पर चौहान का स्वागत भोपाल भाजपा कार्यकर्ताओं द्वारा किया जाएगा। बजारियातः ८० पादपरिमितमार्गे मन्त्री विश्वाससारङ्गः, ओवरब्रिजे विदिशाविधायकः मुकेश टण्डनः, मुसाफिरखाना-मस्जिदयोः मध्ये भाजपा अल्पसंख्यकमोर्चा, शाकबाजारे सिक्खसमुदायः च।

कुरवाई विधायक हरिसिंह सप्रे, मंत्री करणसिंह वर्मा, स्वर्ण समाज के दुर्गेश सोनी च चौहानस्य स्वागतं करिष्यन्ति।

चौहानस्य स्वागतं सिरोञ्जस्य विधायक उमाकांत शर्मा, राज्यशिक्षक संघस्य जगदीस यादवः, पीडब्ल्यूडी तथा कानूनस्य पूर्वमन्त्री रामपालसिंहस्य, मध्यप्रदेशस्य गुर्जरसमुदायस्य च स्वागतं भविष्यति।

भोजपुर विधायक सुरेन्द्र पटवा, राज्यमंत्री कृष्णगौर, तथा कीर समाज के धर्मेन्द्र लोधी, गयाप्रसाद कीर, कलार समाज के राजाराम शिवहरे भी मध्यप्रदेश के पूर्व सीएम स्वागत करंगे।

उल्लेखनीयं यत् चौहानः मध्यप्रदेशस्य विदिशालोकसभासीटात् विजयी उद्भूतः आसीत्, काङ्ग्रेसस्य प्रतापभानुशर्मां ८,२१,४०८ मतान्तरेण पराजितवान् आसीत्

षड्वारं सांसदः चौहानः विशालः प्रशासनिकः अनुभवः अस्ति तथा च २००५ तः २०२३ राज्यसभानिर्वाचनपर्यन्तं मध्यप्रदेशस्य मुख्यमन्त्री आसीत्, केवलं २०१८ तमे वर्षे विधानसभानिर्वाचनानन्तरं काङ्ग्रेसपक्षः सत्तां प्राप्तवान् तदा १५ मासान् विहाय

एकदिनपूर्वं चौहानः खरिफसस्यस्य ऋतुस्य निर्माणस्य समीक्षां कृत्वा समीक्षासभायां आगामिखरीफऋतुस्य कृते उर्वरकस्य, बीजानां, कीटनाशकानां च समये उपलब्धतां सुनिश्चित्य आवश्यकतायाः उपरि बलं दत्तवान्

विभिन्नविभागानाम् अधिकारिभिः सह खरीफस्य ऋतुस्य २०२४ तमस्य वर्षस्य सज्जतायाः समीक्षां कृत्वा चौहानः तान् निर्देशं दत्तवान् यत् ते सस्यानां कृते निवेशसामग्रीणां समये वितरणं गुणवत्तापूर्णं आपूर्तिं च सुनिश्चितं कुर्वन्तु।

सः अवदत् यत् आपूर्तिशृङ्खलायां यत्किमपि अटङ्कं भवति तत् रोपणे विलम्बं करोति, अतः उत्पादनं प्रभावितं करोति, सर्वथा परिहर्तव्यम् इति।

कृषकाणां कृते कस्यापि कष्टस्य परिहाराय सम्बन्धितविभागाय सततं निरीक्षणं समीक्षां च कर्तुं मन्त्री निर्देशं दत्तवान्।

अस्मिन् वर्षे दक्षिणपश्चिममानसूनस्य पूर्वानुमानं सामान्यतः उपरि अस्ति इति चौहानः प्रसन्नतां प्रकटितवान्। अस्मिन् अवसरे उर्वरकविभागस्य, केन्द्रीयजलआयोगस्य, भारतस्य मौसमविभागस्य च अधिकारिभिः प्रस्तुतिः कृता । कृषि-कृषक-कल्याण-विभागस्य सचिवः मनोज-आहुजा तथा मन्त्रालयस्य वरिष्ठाधिकारिभिः खरिफ-ऋतुस्य सज्जतायाः विषये मन्त्रीम् अवगतं कृतम्।