भारतीयन्यायसंहिता (BNS), भारतीयनगरिकसुरक्षसंहिता (BNSS), भारतीयसाक्ष्याधिनियम (BSA) इति नवीनाः आपराधिककानूनाः भारतीयदण्डसंहिता (IPC), आपराधिकप्रक्रियासंहिता (CrPC), भारतीयसाक्ष्यकानूनस्य च स्थाने स्थास्यन्ति , क्रमशः जुलै १ दिनाङ्कात् ।

तस्यैव सज्जतायै मध्यप्रदेशे डीजीपी सुधीर सक्सेना इत्यस्य पर्यवेक्षणे आईपीएस-अधिकारिणः सहितं ६०,००० तः अधिकानां पुलिसकर्मचारिणां प्रशिक्षणार्थं प्रशिक्षणसत्रस्य श्रृङ्खला कृता अस्ति

सक्सेना इत्यनेन उक्तं यत् यावत् दूरस्थग्रामेषु नियुक्तः प्रत्येकः पुलिसकर्मचारी नूतनकायदानानां विषये पूर्णतया अवगतः न भवति तावत् प्रशिक्षणसत्रं निरन्तरं भविष्यति।

एतदर्थं सम्यक् शिक्षणप्रबन्धनव्यवस्था स्थापिता, वरिष्ठाधिकारिणः नियुक्ताः इति अधिकारी अवदत्।

"प्रायः षड्मासाः पूर्वं सज्जता आरब्धा आसीत् तथा च प्रत्येकं प्रशिक्षणसत्रस्य अनन्तरं परिणामस्य आकलनाय नकलीपरीक्षाः क्रियन्ते स्म। मण्डलपुलिसमुख्यालये ३०० तः अधिकाः मास्टरप्रशिक्षकाः विस्तृतसत्रं कृतवन्तः" इति सक्सेना अवदत्।

अस्य कृते राज्ये पोस्टर, बैनर, सामाजिकमाध्यमाभियानानां माध्यमेन जनजागरणकार्यक्रमाः अपि क्रियन्ते इति सः अजोडत्।

"प्रत्येकं मण्डलपुलिसमुख्यालये, तथा च पुलिसस्थाने आगामिषड्मासान् यावत् प्रशिक्षणसत्रं भविष्यति" इति सक्सेना अवदत्।