छिन्दवाड़ा, मध्यप्रदेशस्य अमरवारा (एसटी) निर्वाचनक्षेत्रस्य बुधवासरे उपनिर्वाचने कुलम् ७८.७१ प्रतिशतं मतदानं कृतम् इति एकः अधिकारी अवदत्।

२०२३ तमे वर्षे विधानसभानिर्वाचनस्य तुलने मतदानं १० प्रतिशताङ्केन न्यूनीकृतम् ।

छिन्दवाड़ामण्डले अनुसूचितजनजाति-आरक्षितस्य अस्याः सीटस्य उपनिर्वाचनं सत्ताधारी भाजपा-विपक्षीय-काङ्ग्रेसयोः कृते प्रतिष्ठितं आसीत् यतः छिन्द्वरा-नगरं अद्यतनपर्यन्तं वरिष्ठकाङ्ग्रेसनेता कमलनाथस्य दुर्गं मन्यते स्म

२०२३ तमे वर्षे विधानसभानिर्वाचने काङ्ग्रेस-पक्षः अमरवारा-सीटं प्राप्तवान्, परन्तु भाजपा-पक्षस्य विवेकबन्टी-साहुः अस्मिन् समये नाथस्य पुत्रं नकुलनाथं पराजय्य छिन्दवाड़ा-लोकसभा-सीटं प्राप्तवान् ।

अस्मिन् वर्षे मार्चमासस्य २९ दिनाङ्के त्रिवारं काङ्ग्रेसविधायकः कमलेशशाहः भाजपापक्षे पारं गतः ततः परं विधानसभा उपनिर्वाचनं आवश्यकं जातम्।

कुलम् नव अभ्यर्थिनः मैदानस्य मध्ये आसन्, परन्तु मुख्यप्रतियोगिता भाजपायाः मध्ये आसीत् यया कमलेशशाहः, काङ्ग्रेसस्य धीरनशाह इन्वती, गोंडवानागणतन्त्रपक्षस्य (जीजीपी) देवरमणभलवी च आसीत्

मतदानस्य संख्या ७८.७१ प्रतिशतं अभवत् इति रिटर्निंग् आफिसरः शिलेन्द्रसिंहः पत्रकारैः सह अवदत्।

यावत् ८० प्रतिशतं पुरुषाः ७७.४० प्रतिशतं महिलाः च मतदाताः स्वस्य मताधिकारस्य प्रयोगं कृतवन्तः इति सः अवदत्।

२०२३ तमे वर्षे अमरवारा-नगरे ८८.६३ प्रतिशतं मतदानं कृतम् आसीत् ।

मतगणना जुलैमासस्य १३ दिनाङ्के भविष्यति।

२००३ तमे वर्षे एकवारं जीजीपी-पक्षः अमरवारा-सीटं प्राप्तवान् ।काङ्ग्रेस-पक्षः नववारं विजयं प्राप्तवान् आसीत्, १९७२, १९९०, २००८ च वर्षेषु अमरवारा-नगरे भाजपा-पक्षः विजयी अभवत्