नवीदिल्ली, लार्सेन् एण्ड् टौब्रो इत्यनेन सोमवासरे उक्तं यत् तस्य नवीकरणीय ऊर्जाशाखा मध्यपूर्वस्य प्रमुखविकासकात् गीगावाट् स्केलस्य सौरपीवी संयंत्रद्वयस्य निर्माणार्थं द्वौ आदेशौ प्राप्तवान्।

कम्पनीयाः नियामकदाखिले उक्तं यत्, "लार्सेन् एण्ड् टौब्रो (एल एण्ड टी) इत्यस्य नवीकरणीयशाखाना मध्यपूर्वे एकेन प्रमुखेन विकासकेन सह मेगा-आदेशान् अन्तिमरूपेण निर्धारितवान् यत् तेन गीगावाट्-परिमाणस्य सौर-पीवी-संयंत्रद्वयं निर्मातुं शक्यते

एल एण्ड टी इत्यनेन अनुबन्धस्य वित्तीयविवरणं न प्रकाशितम्, परन्तु तस्य परियोजनावर्गीकरणानुसारं मेगा-आदेशस्य मूल्यं १०,००० तः १५,००० कोटिरूप्यकाणां मध्ये भवति

संयंत्राणां सञ्चितक्षमता ३.५ जीडब्ल्यू भविष्यति ।

आदेशानां व्याप्तेः मध्ये पूलिंग् उपकेन्द्राणि, उपरितनसंचरणरेखाः च समाविष्टाः जालपरस्परसंयोजनानि अपि सन्ति ।

विस्तृतं अभियांत्रिकी, प्रारम्भिकनिर्माणकार्यं च शीघ्रमेव आरभ्यते इति दाखिले उक्तम्।

एल एण्ड टी अध्यक्षः प्रबन्धनिदेशकः च एस एन सुब्रह्मण्यन् अवदत् यत्, "एते आदेशाः अस्माकं हरित-विभागस्य स्वागतयोग्याः परिवर्तनाः सन्ति, यतः वयं अग्रिम-पीढी-प्रौद्योगिकीभिः सह भविष्यस्य कम्पनीं निर्मामः।"

लार्सेन् एण्ड् टौब्रो २७ अरब अमेरिकीडॉलर् मूल्यस्य भारतीयः बहुराष्ट्रीयः उद्यमः अस्ति यः अभियांत्रिकी, क्रयणं, निर्माणं च (EPC) परियोजनासु, उच्चप्रौद्योगिकीनिर्माणं, सेवासु च संलग्नः अस्ति, यः बहुषु भूगोलेषु कार्यं करोति

कम्पनीयाः शेयर्स् ३६०० रुप्यकेषु प्रत्येकं व्यापारं कुर्वन्ति स्म, यत् बीएसई इत्यत्र ०.७८ प्रतिशतं न्यूनम् आसीत् ।