अस्मिन् मंगलवासरे सायं ज़ाग्रेब्-विरुद्धं २०२४/२५ यूईएफए-चैम्पियन्स्-लीग्-सीजनस्य उद्घाटन-क्रीडायाः पूर्वं बायर्न्-क्लबस्य क्रीडायाः बोर्ड-सदस्यः मैक्स एबेर्ल् इत्ययं कथितवान् यत् वयं तस्मै अवदमः यत् वयं तं भविष्ये अस्माकं दलस्य मुखरूपेण पश्यामः, तस्य अनुबन्धस्य विस्तारं कर्तुम् इच्छामः च गृहभूमौ ।

एबेर्ल् किमिच् पेरिस् सेण्ट् जर्मेन् इत्यस्य प्रस्तावेन सह निबद्धः इति उक्तवान् परन्तु बायर्न्-क्लबस्य नूतनप्रशिक्षकः विन्सेन्ट् कोम्पनी, क्लबस्य अधिकारिभिः च क्लबस्य योजनानां विषये कथितस्य अनन्तरं सः स्थातुं निश्चयं कृतवान् इति सिन्हुआ-पत्रिकायाः ​​समाचारः।

सः पीएसजी-क्रीडासङ्घस्य सदस्यतां प्राप्तुं विकल्पं निकटतया अवलोकितवान् इति सः अवदत् ।

मीडिया-समाचारपत्रेषु बार्सिलोना-म्यान्चेस्टर-नगरयोः रुचिः उक्तवती ।

एबेर्ल् इत्यनेन उक्तं यत् वर्तमानस्य कप्तानस्य मैनुअल् न्यूरस्य करियरस्य समाप्तिः तदनन्तरं वर्षेषु दृष्टिगोचरः अस्ति, तथा च क्लबस्य अभिप्रायः अस्ति यत् "जोशुआं अस्माकं अग्रिमदलस्य कप्तानरूपेण नियुक्तं कर्तव्यम्" इति।

२९ वर्षीयः अयं जर्मनीराष्ट्रियदलस्य नूतनकप्तानरूपेण अपि पदोन्नतः अभवत्, इल्काय गुण्डोगान् इत्यस्य उत्तराधिकारी इति क्लबस्य अधिकारी अजोडत्।

पूर्वः मैन् सिटी कप्तानः बेल्जियमस्य अन्तर्राष्ट्रीयः च कम्पनी जर्मन-अन्तर्राष्ट्रीयस्य मध्यक्षेत्रं प्रति पुनरागमनस्य आरम्भं कृतवान्, २०२० तमे वर्षे त्रिगुणविजेता पूर्वप्रशिक्षकस्य थोमस तुचेल् इत्यस्य अधीनं दक्षिणपृष्ठरक्षकस्य कृते गतः ततः परं खिलाडयः प्रियस्थानं

"सः क्रीडापरिवर्तनस्य अन्तः अनेकस्थानानि आच्छादयितुं शक्नोति" इति कोम्पनी अवदत्, "एतत् अस्मान् कथां कथयति" इति कल्पयित्वा । बायर्न-क्लबस्य प्रशिक्षकः अवदत् यत् क्रीडायाः समये क्रीडकस्य स्थानान्तरणं कृत्वा सः प्रसन्नः अस्ति यतः सः स्वस्य अनुभवस्य कारणात् "सन्तोषजनकरूपेण एतत् कर्तुं शक्नोति" इति ।

बायर्न-क्लबस्य मतस्य परिवर्तनानन्तरं संशयस्य समयः समाप्तः इव दृश्यते । एबेर्ल् कठिनसमयस्य विषये उक्तवान् यतः क्लबस्य कृते तस्य मूल्यं प्रश्नं भवति स्म ।

क्लबः खिलाडी च एतत् चरणं पारयित्वा उज्ज्वलभविष्यं प्रति गच्छन्ति इति सर्वे सम्बद्धाः पक्षाः दावान् कुर्वन्ति।

जर्मन-अभिलेख-अन्तर्राष्ट्रीय-अन्तर्राष्ट्रीय-लोथार्-मैथौस्-इत्यस्य अपेक्षा अस्ति यत् किम्मिच् २०२५ पर्यन्तं स्वस्य अनुबन्धस्य विस्तारं करिष्यति, स्वस्य वर्तमान-अनुबन्धं चालयिष्यति, म्यूनिख-नगरे करियर-अन्तस्य द्वारं च उद्घाटयिष्यति

एबेर्ल् इत्यनेन अग्रे "कठिनसन्धिवार्ताः" उक्ताः यतः जर्मन-अभिलेखविजेतारः व्ययस्य न्यूनीकरणाय प्रयतन्ते ।

पूर्वरक्षकः अवदत् यत् बायर्न् किम्मिच् विषये शीघ्रमेव अन्तिमरेखां पारं कर्तुं निश्चितः अस्ति। सः अपि अवदत् यत् कोम्पनी, क्लबः च अग्रणीरूपेण क्रीडकस्य क्षमतायां सम्पूर्णविश्वासस्य प्रमाणं दत्तवन्तौ।

किम्मिच् इत्यनेन सह प्रशिक्षकस्य तीव्रवार्तालापेन "अस्माकं प्रशंसा कियत् गहना इति तस्मै दर्शितम्" इति ।

किम्मिच् तस्य पत्नी लीना च म्यूनिखनगरे स्वस्थौ इति समाचाराः वदन्ति यतः चत्वारः बालकाः सहितः परिवारः म्यूनिखनगरे निवसति।

एबेर्ल् इत्यनेन उक्तं यत् क्लबः नूतनयुगस्य द्वाराणि उद्घाटयति यत्र किम्मिच् प्रमुखेषु व्यक्तिषु अन्यतमः अस्ति। "अथ च, आम्, वयं स्वरणनीतिं तीक्ष्णं कृतवन्तः, अहं च वक्तुं शक्नोमि, तस्य मार्गे वयं तस्य परितः यथा इदानीं पश्यामः तथा न दृष्टवन्तः" इति बायर्न-अधिकारी क्लबस्य त्रुटयः कृतवान् इति स्वीकृत्य अवदत्