कोलकाता, सीबीआई शुक्रवासरे पश्चिमबङ्गस्य विभिन्नस्थानेषु छापामारी कृतवती यत् निर्वाचनोत्तरहिंसाप्रकरणे षट् पलायितानां अन्वेषणं कृतवती, येषु सोम तृणमूलकाङ्ग्रेसस्य (टीएमसी) नेतारः अपि सन्ति इति अधिकारिणः अवदन्।

केन्द्रीय अन्वेषणब्यूरो (सीबीआई) अन्वेषणकार्यक्रमस्य उद्देश्यं षट् पलायितानां अभियुक्तानां स्थलस्य अन्वेषणं भवति स्म, येषां विरुद्धं विशेषन्यायालयेन गैर-जमानत-वारण्टः निर्गतः इति अधिकारिणः अवदन्।

न्यायालयेन बुद्धदेबमैत्य, प्रदीपमण्डल देबाबराता पाण्डा, तपसबेज, अर्जुनकुमार मैति, बिक्रमजीतदास इत्येतयोः विरुद्धं वारण्ट् जारीकृतम् इति ते अवदन्।

२०२१ तमे वर्षे निर्वाचनोत्तरहिंसायाम् भारतीयजनतापक्षस्य कार्यकर्तुः th हत्यायाः विषये प्रचलितायाः जाँचस्य सन्दर्भे पश्चिमबङ्गस्य पुरब मेदिनीपुरजिल्हे काठी इत्यत्र टीएमसी-नेतृद्वयस्य निवासस्थानानां अन्वेषणं सीबीआई-दलेन कृतम्।

सीबीआई-अधिकारिणः दलेन काठी-खण्ड-नम्बर-3-नगरस्य टीएमसी-नेतृणां देबाबराता-पाण्डायाः, प्रखण्ड-अध्यक्षस्य नन्ददुलाल-मैती-इत्यस्य च गृहेषु प्रातःकाले छापा मारिता इति सः अवदत्।

"जनमेजय डोलुई इत्यस्य वधस्य सम्बद्धे पाण्डा, नन्ददुलालस्य पुत्रः अन्ये च ५२ जनानां नामकरणं कृतम् अस्ति।"

२०२१ तमे वर्षे पश्चिमबेङ्गाविधानसभानिर्वाचनानन्तरं भाजपाकार्यकर्ता डोलुई हिंसायाम् मृतः ।

अधिकारी अवदत् यत् th प्रकरणस्य सन्दर्भे ३० जनाः प्रश्नोत्तराय आहूताः परन्तु कोऽपि न आगतः।

"एतेषां जनानां सह सम्बद्धेषु स्थानेषु वयं छापां कुर्मः। तेषां प्रश्नस्य आवश्यकता वर्तते" इति सः अवदत्।