नवीदिल्ली, निर्गमननिर्वाचनस्य भविष्यवाणीभिः उत्साहितः दिल्लीभाजपा मंगलवासरे भव्यं उत्सवं कर्तुं सज्जा अस्ति यदा सद्यः एव समाप्तस्य लोकसभानिर्वाचनस्य गणना भविष्यति।

नरेन्द्रमोदीसर्वकारस्य तृतीयपक्षस्य प्रतीक्षया श्रमिकाः पूर्वमेव सङ्गीतस्य, मालास्य, मिष्टान्नस्य च प्रचुरतायां व्यवस्थां कृतवन्तः।

एकः स्थानीयः भाजपानेता अवदत् यत्, ढोल, ताशा, नफिरी इत्यस्मात् आरभ्य मिष्टान्नपर्यन्तं सर्वं बृहत्प्रमाणेन आयोजितम् अस्ति।

महोत्सवस्य केन्द्रं दीनदयाल उपाध्यायमार्गे मुख्यं भाजपा मुख्यालयं भविष्यति इति सः अवदत्।

चान्दनीचौकलोकसभातः भाजपाप्रत्याशी प्रवीणखण्डेलवालः विश्वासं प्रकटितवान् यत् भाजपानेतृत्वेन एनडीए राष्ट्रीयराजधानीयां स्वच्छस्वीपं कृत्वा तृतीयवारं सत्तां प्राप्स्यति।

खण्डेलवालः अवदत् यत्, "मतगणनायाः पूर्वसंध्यायां मया सुन्दरकाण्डमार्गः, हनुमानचालीसापाठः च आयोजितः। दिल्लीनगरस्य सप्तसु अपि आसनेषु भाजपायाः विजयः भविष्यति इति मम विश्वासः अस्ति।"

सोमवासरे भाजपा-प्रत्याशिनः मरीना-ड्रीम-भोज-भवने पार्टी-गणना-एजेण्ट्-जनानाम् विस्तृत-प्रशिक्षण-सत्रमपि कृतवन्तः।

सत्रे श्रमिकाः गणनाप्रक्रियायां सर्वाणि सावधानतानि स्वीकुर्वन्तु इति आहूताः। तेभ्यः गणनाकारकाणां अधिकाराणां कर्तव्यानां च विषये अवगतं कृतम् इति खंडेलवालः अवदत्।

५४३ निर्वाचनक्षेत्राणि समाविष्टस्य सप्तचरणीयस्य २०२४ तमस्य वर्षस्य सामान्यनिर्वाचनस्य मतदानं १९ एप्रिल-दिनाङ्के आरब्धम्, जून-मासस्य १ दिनाङ्के च समाप्तम् ।