इम्फाल, भाजपा तथा काङ्ग्रेस इत्येतयोः द्वयोः अपि शुक्रवासरे मणिपुरे निर्वाचनकाले हिंसायाः आदर्शसंहितायां उल्लङ्घनस्य आरोपः कृतः।

भाजपा-राज्यस्य इकाई-महासचिवः के सरतकुमारः पत्रकारैः सह उक्तवान् यत् मणिपुर-आन्तरिक-एलएस-सीटस्य काङ्ग्रेस-प्रत्याशी अङ्गोमच-बिमोल-अकोइजम-सहायकैः सह बहूनां मतदान-केन्द्रेषु गत्वा अधिकारिणः मतदातारः च उत्तेजिताः येन बहुविधाः हंगामाः अभवन्

"अकोइजम्, स्वसमर्थकैः सह, अनेके मतदानकक्षेषु गत्वा निर्वाचनवातावरणं बाधितवान्। वयं चिई निर्वाचनपदाधिकारिणः, रिटर्निंग् आफिसरस्य च समीपे शिकायतां दातवन्तः" इति सः अवदत्।

अपरपक्षे काङ्ग्रेसपक्षेण मतदानकाले हिंसायाः दोषः भाजपायाः कृते i आन्तरिकमणिपुरम्।

काङ्ग्रेसस्य राज्य-एककस्य कार्यरत-अध्यक्षः ख देवब्रता पत्रकारैः सह अवदत् यत् "सशस्त्र-अपरिचित-पुरुषाणां परागण-केन्द्रेषु प्रवेशं कृत्वा मतदातान् भयभीतान् प्रॉक्सी-मतदानं च कृत्वा कृतानां कार्याणां वयं दृढतया निन्दां कुर्मः।

सिंहः अवदत् यत् वयं न दृष्टवन्तः यत् सर्वकारः मतदानं शान्तिपूर्वकं मुक्ततया न्यायपूर्णतया च कर्तुं प्रयतते।

एआईसीसी कृते मणिपुर-नागालैण्ड्-देशयोः निर्वाचनप्रभारी गिरीशचोडङ्करः X इत्यत्र लिखितवान् यत् मुख्यनिर्वाचनपदाधिकारिणं प्रति लिखितरूपेण प्रस्तुतीकरणस्य अभावे अपि सशस्त्रैः दुष्टैः हिंसा, बूथ-कब्जः च अनेकस्थानेषु साक्षी अभवत्

"ते कुण्ठितभाजपासमर्थकान् बलात् बूथं गृहीतुं सामान्यजनानाम् मताधिकारस्य प्रयोगं कर्तुं च अनुमतिं दत्तवन्तः, निर्वाचनस्य उपहासं कृतवन्तः। अस्माभिः एतादृशेषु बूथेषु पुनः मतदानस्य आग्रहः कृतः" इति सः अजोडत्।

दिने पूर्वं आन्तरिकमणिपुरनिर्वाचनक्षेत्रे यत्र लोकसभनिर्वाचनार्थं मतदानं प्रचलति स्म तत्र न्यूनातिन्यूनं द्वयोः स्थानयोः भयङ्करस्य गोलीकाण्डस्य च घटनाः ज्ञाताः इति अधिकारिणः अवदन्।

बिष्णुपुरमण्डलस्य मोइराङ्गनिर्वाचनक्षेत्रस्य अन्तर्गतं थम्नापोक्पी इत्यत्र सशस्त्राः जनाः मतदानकक्षस्य समीपे वायुतले अनेकाः गोलानि प्रहारं कुर्वन्ति येन मतदातारः पलायनं कर्तुं प्रेरिताः इति पुलिसेन उक्तं, स्थितिं नियन्त्रयितुं अतिरिक्तसुरक्षाकर्मचारिणः स्थले त्वरितरूपेण प्रेषिताः।

अज्ञातसशस्त्राः अपि विभिन्नस्थानेषु एकस्य पार्टिकुला राजनैतिकदलस्य निर्वाचन एजेण्टं भयभीताः कृत्वा परागणकेन्द्रात् निर्गन्तुं पृष्टवन्तः इति ते अवदन्।

इम्फाल् पश्चिममण्डलस्य उरिपोक् इरोइशेम्बा इत्यत्र सशस्त्राः जनाः दलस्य एजेण्ट्-भ्यः मतदानकेन्द्रस्य परिसरात् बहिः गन्तुं पृष्टवन्तः इति एकः अधिकारी अवदत्।

इम्फाल् पूर्वमण्डलस्य केइराओ निर्वाचनक्षेत्रे कियाम्गेइ इत्यत्र सशस्त्राः जनाः ब्लन् शॉट्-प्रहारं कृत्वा काङ्ग्रेस-मतदान-एजेण्ट्-जनाः भयभीताः कृतवन्तः ।