नवीदिल्ली, मणिपुरे जातीयसङ्घर्षस्य विरोधार्थं मृत्युपर्यन्तं उपवासं कृत्वा तस्य विरुद्धं पञ्जीकृतानि एफआईआर-पत्राणि निरस्तं कर्तुं निर्देशान् याचन्ते इति हिजड़ानां कार्यकर्तृणां याचनां मनोरञ्जनं कर्तुं सर्वोच्चन्यायालयेन अनागतम्।

मुख्यन्यायाधीशः डी वाई चन्द्रचूडस्य नेतृत्वे त्रयः न्यायाधीशाः पीठः तु कार्यकर्त्री मालेम थोङ्गम् इत्यस्याः शिकायतां निवारणार्थं मणिपुर उच्चन्यायालयस्य समीपं गन्तुं स्वतन्त्रतां ददाति।

"याचिकाकर्ता अपराधसंहिता, १९७३ इत्यस्य धारा ४८२ इत्यस्य अन्तर्गतं स्वस्य अधिकारक्षेत्रस्य प्रयोगे मणिपुरस्य उच्चन्यायालयं चालयितुं स्वतन्त्रतां प्राप्स्यति। अतः भारतस्य संविधानस्य अनुच्छेद ३२ इत्यस्य अन्तर्गतं याचिकां स्वीकुर्वितुं वयं प्रवृत्ताः न स्मः ," न्यायाधीशः बी परदीवाला, मनोजमिश्रः च सन्ति इति पीठिका अवदत्।

थोङ्गम इत्यस्याः अनशनं दिल्लीविश्वविद्यालये फरवरी २२ दिनाङ्के आरब्धम्।सा फेब्रुवरी २७ दिनाङ्के दिल्लीतः मणिपुरं प्रति प्रस्थिता, यत्र सा इम्फालस्य काङ्गला पश्चिमद्वारे अनशनं निरन्तरं कृतवती।

मणिपुरपुलिसः 2 मार्च दिनाङ्के थोङ्गम इत्यस्याः मृत्योः प्रयासस्य, समूहानां मध्ये वैरस्य प्रवर्धनस्य च आरोपेण गृहीतवान्, परन्तु मार्चमासस्य ५ दिनाङ्के तां मुक्तवान् ।अदा अनन्तरं सा पुनः सार्वजनिकरूपेण विरोधस्य आरोपेण गृहीता।

मणिपुरं गतवर्षस्य मेमासे उच्चन्यायालयस्य आदेशस्य कारणात् अराजकतायां निर्बाधहिंसायां च अवतरत् यत् राज्यसर्वकारं अनुसूचितजनजातीनां (एसटी) सूचीयां th गैर-जनजातीयमेइतेईसमुदायं समावेशयितुं विचारयितुं निर्देशितवान्।

अस्य आदेशस्य कारणेन ईशानराज्ये जातीयसङ्घर्षाः प्रचण्डाः अभवन् । गतवर्षस्य मे-मासस्य ३ दिनाङ्के हिंसायाः भग्नतायाः अनन्तरं १७ तः अधिकाः जनाः मृताः, कतिपये शतानि च घातिताः, यदा बहुमतस्य मेइटेई-समुदायस्य एस-पदवी-माङ्गल्याः विरोधार्थं हिल-जिल्हेषु "आदिवासी-एकता-मार्चः" आयोजितः आसीत्