मङ्गलूरु (कर्नाटक), मङ्गलूरु अन्तर्राष्ट्रीयविमानस्थानकेन स्वस्य एकीकृतमालवाहकस्थानकात् अन्तर्राष्ट्रीयमालवाहनसञ्चालनं आरब्धम् अस्ति यत् IX 815 विमानेन 2,522 किलोग्रामं फलशाकानि अबुधाबीनगरं प्रति वाहयति इति शनिवासरे अधिकारिणः अवदन्।

औपचारिकं प्रक्षेपणं शुक्रवासरे एएएचएल कार्गो दलस्य, मङ्गलूरु अन्तर्राष्ट्रीयविमानस्थानकस्य नेतृत्वदलस्य अपि च सीमाशुल्क, विमानसेवा - इण्डिगो तथा एयर इण्डिया एक्स्प्रेस् - तथा च सीआईएसएफ इत्यस्य विमानस्थानकसुरक्षासमूहस्य प्रतिनिधिनां उपस्थितौ कृतम् इति ते अवदन्।

एषः बहुप्रतीक्षितः विकासः २०२३ तमस्य वर्षस्य मे-मासस्य प्रथमे दिने विमानस्थानकस्य घरेलुमालवाहनसञ्चालनस्य आरम्भस्य किञ्चित् वर्षाणाम् अनन्तरं भवति इति अधिकारिणः अवदन्।

अधिकारिणां मते अस्मिन् वर्षे मे-मासस्य १० दिनाङ्के सीमाशुल्क-आयुक्तेन विमानस्थानकं कस्टोडियनरूपेण अपि च सीमाशुल्क-माल-सेवाप्रदातृरूपेण नियुक्तं कृतम् आसीत्, येन अन्तर्राष्ट्रीय-मालवाहक-सञ्चालनस्य आरम्भस्य हरित-संकेतः अभवत्

नियामकप्रधिकारिभिः विमानसेवासाझेदारैः च सह कार्यं कुर्वन् विमानस्थानकं, अन्तराले, सीमाशुल्कमालसेवारूपेण स्वस्य स्थितिं प्रबलतया अनुसृत्य आसीत् ।

अन्तर्राष्ट्रीयमालवाहनसञ्चालनस्य आरम्भेण तटीयकर्नाटकस्य केरलस्य च निर्यातकाः ताजाः फलानि शाकानि, खाद्यानि, यन्त्रभागाः, वस्त्राणि, जूताः, उष्णकटिबंधीयमत्स्याः, जमे शुष्कमत्स्याः, प्लास्टिकरङ्गसामग्री, जहाजभागाः च इत्यादीनां नाशवन्तवस्तूनि निर्यातयितुं समर्थाः भविष्यन्ति (प्रोपेलर) उदरभाररूपेण ।

इण्डिगो तथा एयर इण्डिया एक्स्प्रेस् इत्येतयोः संयोजनेन निर्यातकाः दुबई, दोहा, दम्माम्, कुवैत, मस्कट्, अबुधाबी, बहरीन् च देशेभ्यः मालवाहनं प्रेषयितुं शक्नुवन्ति।

घरेलुमालवाहनमोर्चे २०२४-२५ वित्तवर्षे २०२३ तमस्य वर्षस्य मे-मासस्य प्रथमदिनात् प्रथमे ११ मासेषु ३७०६.०२ टनमालवाहनस्य निबन्धने विमानस्थानकं उत्तमं प्रदर्शनं कृतवान्

सम्पादितेषु कुलघरेलुमालेषु २७९.२१ टनः अन्तः, ३४२६.८ टन बहिर्गच्छन् मालः च अन्तर्भवति स्म । रोचकं तत् अस्ति यत् बहिर्गच्छन्त्याः घरेलुमालस्य ९५ प्रतिशतं डाकघरस्य मेलः आसीत्, यस्मिन् क्रेडिट्/डेबिट्, आधारकार्ड् इत्यादीनि बैंक-यूआईडीएआई-सम्बद्धानि दस्तावेजानि सन्ति इति अधिकारिणः अवदन्।