भोपालस्य मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः गुरुवासरे राज्यराजधानीभोपालस्य अतिरिक्तं इन्दौर-उज्जैननगरेषु जलक्रीडाक्रियाकलापानाम् आवश्यकतानां सुविधानां विकासं करिष्यामि इति प्रतिज्ञां कृतवान् यत् आगामिषु ओलम्पिकक्रीडासु क्रीडकानां पदकं प्राप्तुं सुविधां प्राप्नुयात्।

सः विश्वपर्यावरणदिवसस्य अवसरे जूनमासस्य ५ दिनाङ्कात् आरभ्य राज्ये प्रारब्धस्य ‘जलगंगासंवर्धन’-अभियानेन सह सम्बद्धं आयोजनं सम्बोधयन् आसीत् । कार्यक्रमस्य आयोजनं भोपालस्य मनोहरस्य लोअर लेकस्य तटे अभवत् ।

यादवः अवदत् यत् राज्ये जलक्रीडाक्रियाकलापाः प्रोत्साहिताः भविष्यन्ति, ओलम्पिकक्रीडायां पदकं प्राप्तुं उद्देश्यं कृत्वा भोपालेन सह इन्दौर-उज्जैन-नगरयोः सुविधानां विकासः भविष्यति।

सः अवदत् यत् जलनिकायानां संरक्षणार्थं गंगादशहरा उत्सवस्य अनन्तरं जलगंगासंवर्धन-अभियानं निरन्तरं भविष्यति।

अस्य अभियानस्य अन्तर्गतं जनानां सहकारेण राज्ये ५.५० कोटिवृक्षाणां रोपणं भविष्यति।

राज्यस्य सर्वाणि स्थानीयसंस्थानि स्वस्वक्षेत्रेषु जलनिकायानां संरक्षणाय, स्वच्छतायै च कार्यक्रमान् आयोजयिष्यन्ति इति सः अवदत्।

यादवः भोपालनगरपालिकायाः ​​अपि प्रशंसाम् अकरोत् यत् तेन निम्नसरोवरस्य संरक्षणार्थं जनानां सहभागिता सह कार्यक्रमाः आरब्धाः।