अहमदाबाद, गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः २०२१ तमस्य वर्षस्य सितम्बरमासस्य १३ दिनाङ्के शपथग्रहणं कृत्वा ततः २०२२ तमे वर्षे विधानसभानिर्वाचने भाजपायाः भूस्खलितविजयानन्तरं पुनः शपथग्रहणं कृत्वा अस्मिन् पदस्य त्रयः वर्षाणि सम्पन्नवान्।

आधिकारिकविज्ञप्तिपत्रे उक्तं यत् पटेलः "प्रधानमन्त्री नरेन्द्रमोदीना आरब्धं विकासयात्रां निरन्तरं उन्नत्य" "गुजरातदेशे सुशासनस्य त्रयः वर्षाणि" सम्पन्नवान्।

अहमदाबाद-नगरस्य घाटलोडिया-विधानसभासीटस्य विधायकस्य पटेलस्य नेतृत्वे गुजरात-राज्ये जी-२०-समागमस्य सफल-आतिथ्यं, वाइब्रेण्ट्-गुजरात-वैश्विक-शिखर-सम्मेलनस्य दशम-संस्करणं च सहितं महत्त्वपूर्णानि मीलपत्थराणि प्राप्तानि इति तया उक्तम्।

"अधुना राज्यं अर्धचालकानाम् नवीकरणीय ऊर्जायाः च केन्द्रं भवितुं मार्गे अस्ति। एतेषु त्रयेषु वर्षेषु सी.एम.पटेलेन ११ प्रमुखनीतयः प्रवर्तन्ते, येन गुजरातस्य नीतिसञ्चालितराज्यत्वेन स्थितिः अधिकं सुदृढा अभवत्। त्रयवर्षेषु समर्पिते सेवायां सः तथा च तस्य 'टीम गुजरात' इत्यनेन सर्वेषु क्षेत्रेषु तीव्रवृद्धिः प्रेरिता" इति विज्ञप्तौ उक्तम्।

प्रमुखपरियोजनासु गुजरातात्मनिर्भरनीतिः, गुजरातजैवप्रौद्योगिकीनीतिः, तथैव आईटी/आईटी, क्रीडा, ड्रोन्, अर्धचालकैः च सम्बद्धाः परियोजनाः च सन्ति इति विज्ञप्तिः।