भुवनेश्वरः, भुवनेश्वरस्य समर्पिते साइबरपुलिसस्थानके विगतषड्मासेषु ३६ कोटिरूप्यकाणां सम्बद्धाः प्रायः २४०० साइबरधोखाधड़ीशिकायतां प्राप्ताः इति गुरुवासरे एकः वरिष्ठः अधिकारी अवदत्।

कटक-भुवनेश्वर-पुलिस-आयुक्तः संजीब-पाण्डा पत्रकारैः सह वदन् अवदत् यत् जनवरीतः जूनपर्यन्तं २३९४ साइबर-धोखाधड़ी-प्रकरणाः ज्ञाताः, साइबर-पुलिस-स्थाने १५० एफआईआर-प्रकरणाः च पञ्जीकृताः, येषु कुलम् ३६ कोटिरूप्यकाणां धोखाधड़ीः अभवन्

पाण्डा इत्यनेन उक्तं यत् भुवनेश्वरस्य राज्यस्य अन्येभ्यः भागेभ्यः पीडिताः पुलिसस्थाने शिकायतां कृतवन्तः। सः अवदत् यत् पुलिसैः एतावता प्रायः ९.५० कोटिरूप्यकाणि धोखाधड़ीनिधिः जमेन कृत्वा पीडितानां कृते ४६ लक्षरूप्यकाणि प्रत्यागतानि।

पाण्डा इत्यनेन अपि उक्तं यत् २१ साइबर-जालसाधकाः गृहीताः सन्ति, बेङ्गलूरु-गुवाहाटी-राजस्थान-नगरात् स्वसदस्यानां गृहीतत्वेन च अन्तरराज्य-साइबर-धोखाधड़ी-रैकेट्-द्वयं गृहीतम्

सः अवदत् यत् अधिकांशः प्रकरणाः यूपीआई-धोखाधड़ी, सामाजिक-माध्यम-घोटाले, पार्सल्-वितरण-घोटाले, क्रेडिट्-कार्ड-वितरण-धोखाधड़ी, नकली-केवाईसी-सन्देशाः च सन्ति । अन्वेषणेन विदेशेभ्यः जालसाधकानां संलग्नता ज्ञाता इति सः अपि अवदत्।

बुधवासरे ओडिशा-अपराधशाखायाः क्रिप्टोमुद्रा, स्टॉक्, आईपीओ निवेश-धोखाधड़ी-सम्बद्धेषु प्रकरणानाम् श्रृङ्खलायां कथितरूपेण संलग्नतायाः कारणेन द्वौ मास्टरमाइण्ड्-सहिताः १५ साइबर-अपराधिनः गृहीताः