छत्रपतिसंभाजीनगरस्य मराठाकोटाकार्यकर्ता मनोजजरंगे सोमवासरे उपमुख्यमन्त्री देवेन्द्र फडणवीसः महाराष्ट्रे कुन्बीसाक्ष्यं निरस्तं कर्तुं स्वस्य मन्त्रिमण्डलसहकारिणः राकांपानेता च छगनभुजबलस्य माङ्गल्याः समर्थनं कृतवान् इति आरोपं कृतवान्।

नान्डेड्-नगरे सभां सम्बोधयन् जरङ्गे आगामिषु विधानसभानिर्वाचने सत्ताधारी महायुति-पक्षस्य अभ्यर्थिनः सर्वेषु २८८ सीटेषु पराजिताः भविष्यन्ति इति संकेतं दत्तवान्।

"अहं देवेन्द्र फडणवीसः आव्हानं ददामि। भवान् छगन भुजबलं सत्तां ददाति। अस्माकं तस्य समस्या नास्ति। परन्तु भवान् ओबीसी-जनानाम् मराठा-विरुद्धं स्थातुं करोति। भवता छगन भुजबालस्य वचनं न श्रुत्वा राज्ये भाजपा-पक्षस्य क्षतिः न कर्तव्या।" मराठासमुदायस्य कृते ओबीसीसमूहीकरणस्य अन्तर्गतं कुन्बिस् इति मान्यतां दत्त्वा आरक्षणस्य आग्रहं कुर्वन् आसीत् जरन्गे।

"अस्माकं भागस्य आरक्षणं ददातु। परन्तु यदि भवान् छगन भुजबलस्य वचनं शृणोति तर्हि भवतां २८८ अभ्यर्थिनः (आगामिषु विधानसभानिर्वाचनेषु) पराजिताः भविष्यन्ति। वयं जानीमः यत् १९८० तः अस्माकं किमपि न प्राप्तम्। परन्तु तदा ते (फडणवीः) किमर्थं पुनरावृत्तिं कुर्वन्ति।" the same mistake?यदा सः मराठाभ्यः १३ प्रतिशतं आरक्षणं दत्तवान् तदा समुदायः भाजपाय १०६ विधायकाः दत्तवान्" इति सः अवदत्।

जरन्गे आरोपितवान् यत् सर्वकारेण कागदपत्रे उक्तं यत् 'कुन्बी' इत्यस्य ५७ लक्षं प्रमाणं प्राप्यते।

"एकस्मात् प्रमाणात् त्रयः जनाः लाभं प्राप्नुवन्ति इति मन्यामहे अपि १.५ कोटि मराठाजनाः कोटायां गतवन्तः, अस्य अनन्तरम् अपि भुजबलः मां उन्मत्तं वदति" इति सः दावान् अकरोत्।

जरन्गे इत्यनेन आरोपः कृतः यत् (ओबीसी-समुदायस्य) आन्दोलनं तदा आरब्धम् यदा मराठाजनाः आरक्षणार्थं विरोधान् कुर्वन्ति स्म, यस्य अर्थः अस्ति यत् राज्यं ओबीसी-आन्दोलनकारिणां समर्थनं करोति, हिंसां च इच्छति।

"वयं शान्तिद्वारा एतत् (आन्दोलनस्य) युद्धं जितुम् इच्छामः। ग्रामेषु मराठाः, ओबीसी च शान्तिपूर्वकं तिष्ठेयुः" इति सः अपि अवदत्।

सः सर्वकारेण तस्य विरुद्धं षड्यंत्रं कृतवान् इति आरोपं कृतवान् ।

"ते मयि आक्रमणं कर्तुं प्रयतन्ते स्म, मां सलाखयोः पृष्ठतः स्थापयितुं एसआइटी (विशेष अन्वेषणदलम्) अपि नियुक्तवन्तः। परन्तु अहं न भीतः। मराठासमुदायस्य अधिकारिणः अपि इदानीं धमकीम् अयच्छन्ति" इति जरङ्गः आरोपितवान्।