एसएपीडीसी एसजेवीएन तथा नेपालसर्वकारयोः मध्ये महत्त्वपूर्णः सहकार्यः अस्ति, यस्य उद्देश्यं अरुणनदीबेसिने स्थायिजलविद्युत् उत्पादनद्वारा क्षेत्रीय ऊर्जासुरक्षां वर्धयितुं आर्थिकविकासं च प्रवर्तयितुं वर्तते।

शक्तिबहादुर बस्नेत, नेपाल के ऊर्जा, जल संसाधन एवं सिंचाई मंत्री, नवीन श्रीवास्तव, नेपाल में भारत के राजदूत; इस अवसर पर एसजेवीएन के अध्यक्ष व प्रबन्धनिदेशक सुशील शर्मा सहित अन्य वरिष्ठ अधिकारी उपस्थित रहे।

समागमं सम्बोधयन् नेपालस्य प्रधानमन्त्री अवदत् यत् एषा सफलता अस्मान् स्वच्छं, नवीकरणीय ऊर्जां प्रदातुं, क्षेत्रस्य स्थायिविकासे योगदानं दातुं च लक्ष्यस्य समीपं नयति।

सः प्रचलितानां प्रयासानां प्रशंसाम् अकरोत्, अरुण – ३ जलविद्युत् परियोजनायाः समये समाप्त्यर्थं नेपालसर्वकारस्य प्रतिबद्धतायाः पुनः पुष्टिं कृतवान् ।

नेपालदेशे भारतस्य राजदूतः नवीनश्रीवास्तवः स्वसम्बोधने स्मरणं कृतवान् यत् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी तस्य नेपालीयसमकक्षः पुष्पकमलदहालः 'प्रचण्डः' च गतवर्षे नेपालात् विद्युत् आयातार्थं दीर्घकालीनविद्युत्व्यापारसम्झौते सहमतिम् अकरोत् निर्यात-उन्मुखः ९०० मेगावाट् अरुन् ३ जलविद्युत् परियोजना तस्य कृते प्रमुखः मीलपत्थरः भविष्यति ।

एसजेवीएन प्रमुखः सुशीलशर्मा नेपालीप्रधानमन्त्रीम् अवगतवान् यत् हेड रेस सुरङ्गस्य सफलसमाप्तिः ९०० मेगावाट् अरुण-३ जलविद्युत् परियोजनायाः निर्माणे महत्त्वपूर्णः मीलपत्थरः अस्ति।

सीएमडी प्रधानमन्त्रीं परियोजनायाः प्रगतेः, तत्सम्बद्धस्य २१७ कि.मी.दीर्घस्य संचरणरेखायाः च विषये अवगतवान् ।

सः अवदत् यत् परियोजनायाः ७४ प्रतिशताधिकं कार्यं सम्पन्नम् अस्ति, अवशिष्टं कार्यं द्रुतगत्या प्रचलति।

सः अवदत् यत् अरुण-३ जलविद्युत् परियोजना आगामिवर्षपर्यन्तं विद्युत् उत्पादनं आरभेत, प्रतिवर्षं ३९२४ मिलियन यूनिट् विद्युत् उत्पादनस्य क्षमता च अस्ति।