नवीदिल्ली, ChatG निर्माता OpenAI IndiaAI मिशनस्य अनुप्रयोगविकासपरिकल्पनायाः समर्थनाय प्रतिबद्धः अस्ति इति बुधवासरे कम्पनीकार्यकारीणां वरिष्ठेन उक्तं यत् कृषिः, स्वास्थ्यसेवा, शिक्षा इत्यादिषु क्षेत्रेषु देशे कृत्रिमबुद्धेः (AI) ठोसप्रयोगप्रकरणाः उद्भवन्ति।

भारतस्य एआइ मिशनस्य समर्थनं कुर्वन् कम्पनीयाः उपाध्यक्षः श्रीनिवासनारायणनः अवदत् यत् ओपनएआई भारतं मनसि धारयति यत् महत्त्वपूर्णनिर्णयेषु क्रियते।

'ग्लोबल इण्डियाएआई शिखरसम्मेलने' वदन् नारायणन् अवदत् यत् भारतस्य एआइ-मिशनं न केवलं वैश्विकदक्षिणस्य अपितु सम्पूर्णविश्वस्य कृते, जनरेटिव एआइ-मध्ये अन्ततः अन्तः सार्वजनिकनिवेशस्य "प्रकाशमानं उदाहरणम्" अस्ति।

ChatG तथा API (विकासकमञ्चः) सहितं OpenAI इत्यस्य अभियांत्रिकीप्रयत्नानाम् नेतृत्वं कुर्वन् नारायणनः अवदत् यत् कम्पनीयाः वरिष्ठनेतृत्वं समये समये देशस्य भ्रमणं कुर्वन् अस्ति, अत्र विविधमञ्चेषु आयोजनेषु च भागं गृह्णाति, भारते प्रकटितविकासानां "तालम्बनं" च कुर्वन् अस्ति .

वयं यत्किमपि महत्त्वपूर्णं निर्णयं कुर्मः तस्मिन् भारतं मनसि धारयामः इति सः अवदत्।

प्रायः सार्धवर्षपूर्वं प्रारब्धः ChatGPT प्रारम्भे निम्न-कुंजी-संशोधन-पूर्वावलोकनम् इति गण्यते स्म किन्तु विगत-१८ मासेषु, एतत् परिवर्तनकारीं जातम्, जनानां जीवनं तादृशरीत्या प्रभावितं कृतवान् यत् पूर्वं कदापि न कल्पितम् आसीत्

भारते विश्वे च अनेकेषु नूतनेषु उद्योगेषु एआइ-इत्यस्य उपयोगः क्रियते ।

नारायणन् भारतं एआइ इत्यस्य उपयोगं यथा करोति तस्य विषये दीर्घकालं यावत् उक्तवान्, कृषिक्षेत्रे, शिक्षायां, स्वास्थ्यसेवायां च तस्य उपयोगप्रकरणानाम् उल्लेखं कृतवान्।

भारते पूर्वमेव गतिशीलस्य उद्यमशीलतायाः पारिस्थितिकीतन्त्रे एआइ इत्यनेन पूर्वमेव गतिः योजितः इति सः अवलोकितवान् ।

"उद्यमाः मार्केट्-अन्तरालानि अवगच्छन्ति, ते नवीन-उत्पादानाम् निर्माणं कुर्वन्ति, तथा च ChatG इत्यादीनि साधनानि तेषां कृते एतत् सर्वथा नूतनरीत्या त्वरयितुं साहाय्यं कुर्वन्ति" इति सः अवदत्, "वयं बुद्धि-व्ययस्य न्यूनीकरणं कुर्मः, विकासकाः कोड-लेखनं कर्तुं समर्थाः कुर्मः, तेषां पूर्णतया निर्माणे च सहायतां कुर्मः" इति च अवदत् कम्प्यूटिंग् प्रति संभाषणात्मकाः प्राकृतिकाः च अन्तरफलकाः।"

"अतः कार्येषु कार्येषु च केन्द्रीकरणात् आरभ्य साहसिक-स्टार्टअप-राष्ट्रीय-मिशन-पर्यन्तं एषा यात्रा यथार्थतया प्रेरणादायका अस्ति" इति सः अवदत् ।

ओपनएआइ इण्डिया एआइ मिशनस्य एप्लिकेशनविकासपरिकल्पनायाः समर्थनाय प्रतिबद्धः अस्ति यत् भारतीयविकासकाः तस्य आदर्शेषु निर्माणं कर्तुं शक्नुवन्ति तथा च स्केलरूपेण सामाजिकलाभं प्रदातुं शक्नुवन्ति इति नारायणन् प्रतिपादितवान्।

"वयं वास्तवमेव मन्त्रालयेन (IT-मन्त्रालयेन) सह वार्तालापं निरन्तरं कर्तुं पश्यामः, कुत्र अधिकं मूल्यं योजयितुं शक्नुमः इति मापनं च कुर्मः" इति सः अवदत्।

भारते ए.आइ.

अस्मिन् सन्दर्भे सः गैरसरकारीसंस्था डिजिटल ग्रीन इत्यस्य उल्लेखं कृतवान्, यया कृषकाणां कृते प्रासंगिकसूचनाः सल्लाहः च प्रदातुं farmer chat (GPT4 इत्यत्र निर्मितम्) इति चैट्बोट् विकसितम् अस्ति शिक्षायां सः अवदत् यत् भौतिकशास्त्रं वल्लाह इत्यादीनि कम्पनयः कोटिकोटिजनानाम् कृते व्यक्तिगतपरीक्षासज्जतां प्रदातुं ChatG इत्यादिषु उत्पादेषु निर्माणं कुर्वन्ति।

"अन्तिमं दीप्तिमत् उदाहरणं स्वयं इण्डियाएआइ मिशनम् अस्ति, तथा च एतत् न केवलं वैश्विकदक्षिणे, अपितु विश्वस्य कृते महत् उदाहरणं स्थापयति, यत् जनरेटिव एआइ इत्यस्मिन् अन्तः अन्तः सार्वजनिकनिवेशः किं भवितुं शक्नोति" इति सः अवदत्।

ओपनएइ इत्यनेन भारतस्य विषये बहु किमपि ज्ञातं इति सः अवदत् तथा च अजोडत् यत् विकासकानां प्रतिक्रियायाः अनन्तरं कम्पनी व्ययस्य न्यूनीकरणं कृतवती, अपि च स्वस्य सर्वेषु मॉडल् मध्ये भाषासमर्थनस्य उन्नयनार्थं कार्यं कृतवती।

"वयं भारतात् अधिकं ज्ञातुं यथार्थतया प्रतिबद्धाः स्मः, एतत् च पूर्वमेव प्रदास्यामः" इति सः उक्तवान्, भारते कम्पनीयाः नीति-साझेदारी-प्रमुखः नूतनः इति च उल्लेखितवान्

OpenAI इच्छति यत् Artificial Intelligence इत्येतत् मूलमानवमूल्यानां अनुरूपं भवतु, तस्य मिशनस्य मूलं च सुरक्षा अस्ति ।

"वयं हानिं न्यूनीकर्तुं अधिकतमं लाभं प्राप्तुम् इच्छामः, एतत् कार्यं कर्तुं च अस्माकं कृते नूतनानां संस्थानां निर्माणस्य महत् अवसरं वर्तते ये...अन्तर्राष्ट्रीयव्यवस्थां सहकार्यं च स्थापयन्ति यथा गतशताब्द्यां वित्त इत्यादिषु अनेकक्षेत्रेषु विश्वं कथं एकत्र आगतं , स्वास्थ्यं पर्यावरणं च" इति सः अवदत्।

ओपनएइ-कार्यकारीणां मते भारते डिजिटल-सार्वजनिक-इन्फ्रास्ट्रक्चर-सदृशैः उपक्रमैः जनानां कृते एआइ-इत्येतत् लाभप्रदं कर्तुं अद्वितीयः दृष्टिकोणः अस्ति, येन यूपीआई-सदृशाः परिवर्तनकारी-प्रस्तावः निर्मितः अस्ति

"... एतेषां संस्थानां विकासे एआइ-इत्यस्य लाभप्रद-अनुमोदनस्य नेतृत्वे च भारतस्य अत्यावश्यकी अग्रणीभूमिका अस्ति" इति नारायणन् प्रतिपादितवान् ।