वियना, भारत-आस्ट्रिया-देशस्य मैत्री प्रबलम् अस्ति, आगामिषु काले अपि सा अधिका सुदृढा भविष्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन बुधवासरे आस्ट्रिया-देशस्य कुलपतिना कार्लनेहैमर-सहितस्य आधिकारिकसमागमात् पूर्वं द्विपक्षीयसाझेदारी-कार्यस्य पूर्णक्षमतायाः उपयोगः कृतः इति उक्तम्।

मोदी मंगलवासरे सायं मास्कोतः द्विदिवसीययात्रायाः कृते अत्र आगतः, यत् ४० वर्षाणाम् अधिकेभ्यः परं भारतस्य प्रधानमन्त्रिणा प्रथमवारं भ्रमणं कृतम्।

मोदी इत्यस्य स्वागतं आस्ट्रियादेशस्य विदेशमन्त्री अलेक्जेण्डर् शालेन्बर्ग् इत्यनेन विमानस्थानके कृतम्।

मंगलवासरे मोदी नेहम्मर इत्यनेन सह निजीसङ्गतिं कृत्वा मिलितवान्

"भारत-आस्ट्रिया-साझेदारीयां महत्त्वपूर्णः मीलपत्थरः! निजीसङ्गतिं कृत्वा आस्ट्रिया-देशस्य कुलपतिः @karlnehammer इत्यनेन आयोजितः पीएम @narendramodi। एषा प्रथमा समागमः द्वयोः नेतारयोः मध्ये अस्ति। द्विपक्षीयसाझेदारीयाः पूर्णक्षमतायाः साक्षात्कारस्य विषये चर्चाः अग्रे सन्ति," इति एमईए-प्रवक्ता रणधीरः जयसवालः वियनानगरे एकत्र द्वयोः नेतारयोः छायाचित्रैः सह एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।

एकस्मिन् फोटो मध्ये मोदी नेहॅमरं आलिंगयन् दृष्टः, अन्यस्मिन् तु आस्ट्रिया-देशस्य कुलपतिः प्रधानमन्त्रिणा सह सेल्फी क्लिक् कुर्वन् दृश्यते स्म ।

नेहमरः स्वस्य मोदीयाश्च फोटो माइक्रोब्लॉगिंग्-मञ्चे स्थापयित्वा अवदत् यत् - "वियना-नगरे भवतः स्वागतम्, PM @narendramodi! भवतः आस्ट्रिया-देशे स्वागतं कृत्वा आनन्दः गौरवः च अस्ति। आस्ट्रिया-भारतयोः मित्राणि भागिनः च सन्ति। अहं अस्माकं राजनैतिकं प्रति प्रतीक्षां करोमि।" तथा भवतः भ्रमणकाले आर्थिकविमर्शाः!"

प्रधानमन्त्री आस्ट्रिया-देशस्य कुलपतिं "उष्णस्वागतार्थं" धन्यवादं दत्तवान्, "श्वः अपि अस्माकं चर्चां कर्तुं" प्रतीक्षते। अस्माकं राष्ट्राणि वैश्विकहिताय एकत्र कार्यं करिष्यन्ति" इति अवदत्।

X इत्यस्य विषये अन्यस्मिन् पोस्ट् मध्ये मोदी अवदत् यत् - "वियनानगरे भवन्तं मिलित्वा कुलाधिपतिः @karlnehammer इति प्रसन्नः। भारत-आस्ट्रिया-योः मैत्री प्रबलम् अस्ति, आगामिषु काले अपि अधिकं प्रबलं भविष्यति।

४० वर्षाणाम् अधिककालात् भारतीयप्रधानमन्त्री आस्ट्रियादेशस्य प्रथमा यात्रा अस्ति, अन्तिमः १९८३ तमे वर्षे इन्दिरागान्धी इत्यस्याः यात्रा अभवत् ।

मोदी इत्यस्य आस्ट्रिया-भ्रमणकाले द्वयोः देशयोः विभिन्नेषु भू-राजनैतिक-चुनौत्येषु स्वसम्बन्धः, निकटतया सहकार्यं च अधिकं गहनं कर्तुं उपायाः अन्वेषिताः भविष्यन्ति |.

पूर्वं प्रधानमन्त्री X इत्यत्र अवदत् यत् - "वियनानगरे अवतरत्। आस्ट्रियादेशस्य एषा यात्रा विशेषा अस्ति। अस्माकं राष्ट्राणि साझीकृतमूल्यानां, उत्तमग्रहस्य प्रतिबद्धतायाः च कृते सम्बद्धाः सन्ति। आस्ट्रियादेशे विविधकार्यक्रमानाम् प्रतीक्षां कुर्वन्तः, यत्र सह वार्तालापः अपि अस्ति कुलपतिः @karlnehammer, भारतीयसमुदायेन सह अन्तरक्रियाः इत्यादीनि च।"

X इत्यस्य विषये पूर्वं प्रकाशितस्य पोस्ट् मध्ये एमईए-प्रवक्ता अवदत् यत्, "यथा अस्मिन् वर्षे द्वयोः देशयोः कूटनीतिकसम्बन्धस्थापनस्य ७५ वर्षाणि पूर्णानि सन्ति, अतः एषा महत्त्वपूर्णा यात्रा भारत-आस्ट्रिया-सम्बन्धेषु नवीनं गतिं योजयिष्यति।

आस्ट्रेलियादेशस्य कलाकाराः वन्दे मातरम् इत्यस्य प्रस्तुतिना मोदी इत्यस्य स्वागतं कृतवन्तः। गायनसमूहस्य वाद्यसमूहस्य च नेतृत्वं विजय उपाध्यायः आसीत् ।

५७ वर्षीयः उपाध्यायः लखनऊनगरे जन्म प्राप्नोत् । १९९४ तमे वर्षे सः वियना विश्वविद्यालयस्य फिलहारमोनियमस्य निदेशकः अभवत् । सः यूरोपीयसङ्घस्य संस्कृतिपरियोजनानां मूल्याङ्कनार्थं विशेषज्ञानाम् निर्णायकमण्डले आस्ट्रियादेशस्य प्रतिनिधिः अस्ति तथा च भारतराष्ट्रीययुवावाद्यसमूहस्य संस्थापकः कलात्मकनिर्देशकः च अस्ति

"ऑस्ट्रियादेशः स्वस्य जीवन्तसङ्गीतसंस्कृतेः कृते प्रसिद्धः अस्ति। वन्दे मातरमस्य अस्य आश्चर्यजनकस्य प्रस्तुतिस्य कारणेन मया तस्य झलकं प्राप्तम्!" मोदी विडियो सह X इत्यत्र पोस्ट् कृतवान्।

मोदी आस्ट्रियागणराज्यस्य राष्ट्रपतिं अलेक्जेण्डर् वैन् डेर् बेलेन् इत्येतम् आहूय बुधवासरे नेहॅमर इत्यनेन सह वार्तालापं करिष्यति।

प्रधानमन्त्री, कुलपतिः च भारतस्य, आस्ट्रियादेशस्य च व्यापारिकनेतृणां सम्बोधनं करिष्यन्ति।

आस्ट्रिया-देशस्य भ्रमणात् पूर्वं रविवासरे मोदी इत्यनेन उक्तं यत् लोकतन्त्रस्य, स्वतन्त्रतायाः, विधिराज्यस्य च साझीकृतमूल्यानि आधारशिलाः सन्ति यस्मिन् देशद्वयं नित्यं निकटतरं साझेदारी निर्मास्यति।