तृतीयचतुर्थवर्षस्य चिकित्साशास्त्रस्य छात्राणां कृते उद्घाटितः अयं कार्यक्रमः मार्गदर्शकरूपेण मार्गदर्शनं कुर्वन्तः accomplish रोबोटिकशल्यचिकित्सकैः सह शोधस्य विशेषक्षेत्रेषु गहनतां प्राप्तुं अद्वितीयं अवसरं प्रदाति इति फाउण्डेशनेन विज्ञप्तौ उक्तम्।

"'वट्टीकुटी अन्वेषकाः' पारम्परिकचिकित्साशिक्षायाः परं गच्छति यतः अहं छात्राणां कृते हस्तगतप्रशिक्षणं, उन्नतशल्यचिकित्साप्रौद्योगिकीनां संपर्कं, विभिन्नेषु मेडिकाक्षेत्रेषु प्रमुखनवाचारिभिः सह सम्पर्कस्य अवसरं च प्रदाति," इति वट्टीकुटीप्रतिष्ठानस्य मुख्यकार्यकारी महेन्द्रभण्डारी अवदत्।

'अन्वेषकाः' स्वक्षेत्रे विश्वप्रसिद्धानां चिकित्साविशेषज्ञानाम् अभिगमं प्राप्नुयुः ये मार्गदर्शकत्वेन स्वस्य प्रारम्भिकवृत्तेः मार्गदर्शनं समर्थनं च निरन्तरं करिष्यन्ति।

अष्टौ चयनिताः 'अन्वेषकाः' बेल्जियमदेशस्य मेल्ले-नगरस्य ओर्सी-अकादमीयां (१९-२१ अगस्तपर्यन्तं) त्रिदिवसीयविसर्जनकार्यक्रमे भागं गृह्णन्ति ।

ते 'रोबोटिक सर्जरी संगोष्ठीयां अत्याधुनिके मानवाः, यत्र रोबोटिकसर्जरी, i जयपुरस्य वैश्विकविशेषज्ञानाम् प्रस्तुतिः 14-16 फरवरी, 2025 दिनाङ्केषु अपि सम्मिलिताः भविष्यन्ति।

स्नातकोत्तरकार्यक्रमस्य समाप्तेः अनन्तरं भारते स्त्रीरोगविज्ञानं, मूत्ररोगविज्ञानं, शल्यचिकित्साकार्करोगविज्ञानं च इत्यादिषु विविधक्षेत्रेषु ‘अन्वेषकाः’ वेतनप्राप्ताः एकवर्षीयसहभागितायै विचारयितुं योग्याः भविष्यन्ति इति फाउण्डेशियो इत्यनेन उक्तम्।

इदानीं फाउण्डेशनस्य 'केएस इन्टरनेशनल् इनोवेशन अवार्ड्स्' इत्यस्य प्रविष्टयः १५ जुलैपर्यन्तं उद्घाटिताः सन्ति।

प्रतियोगितायां विभिन्नेषु सर्जिकाक्षेत्रेषु 'रोबोटिक प्रक्रिया नवीनता' तथा एआइ, इमेजिंग्, रोबोटिक सिस्टम्स् टेलीसर्जरी, वीआर इत्यादिषु प्रौद्योगिकी नवीनता च अन्तर्भवति।