नवीदिल्ली [भारत], भारतं २०२६ तमवर्षपर्यन्तं सर्वेषु स्मार्टफोनेषु लैपटॉपेषु च USB-C-कनेक्टर्-इत्येतत् अनिवार्यं कृत्वा नूतनं नियमं प्रवर्तयितुं सज्जः अस्ति, यत् चार्जिंग-समाधानस्य मानकीकरणाय, इलेक्ट्रॉनिक-अपशिष्टस्य न्यूनीकरणाय च वैश्विक-प्रयत्नैः सह सङ्गतम् अस्ति

GAM Arena इत्यनेन प्राप्तस्य प्रतिवेदनस्य अनुसारं स्मार्टफोननिर्मातृभिः जून २०२५ यावत् USB-C मानकस्य अनुपालनं करणीयम्, यदा तु लैपटॉप् २०२६ तमस्य वर्षस्य अन्ते यावत् चार्जिंग् कृते USB-C पोर्ट् स्वीकुर्वन्तु

भारतीयनीतिनिर्मातृभिः एषः निर्णयः यूरोपीयसङ्घेन प्रवर्तितानां सदृशानां उपायानां अनुसरणं करोति, यत् अद्यैव अस्मिन् वर्षे आरभ्य USB-C-संपर्कस्य अनिवार्यतां जनयन्तः नियमाः कार्यान्विताः।

जीएसएम एरिना इत्यस्य अनुसारं सर्वेषां संगतयन्त्राणां सार्वभौमिकचार्जिंगकेबलस्य उपयोगः भवति इति सुनिश्चित्य उपयोक्तृअनुभवं सरलीकर्तुं अस्य कदमस्य उद्देश्यं वर्तते, येन स्वामित्वयुक्तानां चार्जराणां केबलानां च प्रसारः न्यूनीकरोति

अस्मिन् संक्रमणे स्मार्टफोनात् परं विस्तृतं उपकरणं समाविष्टं भविष्यति, यत्र टैब्लेट्, विण्डोज लैपटॉप्, मैकबुक् च सन्ति, येन विभिन्नेषु मञ्चेषु अन्तरक्रियाशीलतां पोष्यते

उल्लेखनीयं यत्, जनादेशः लघुसहायकसामग्रीषु यथा फिटनेस-बैण्ड्, स्मार्ट-घटिका, इयरबड्, अथवा मूलभूत-फीचर-फोनेषु न विस्तृतः, स्मार्टफोन-लैपटॉप-इत्यादीनां बृहत्तर-इलेक्ट्रॉनिक-उपकरणानाम् उपरि ध्यानं दत्तुं बलं ददाति, यथा GAM Arena-इत्यस्य अनुसारम्

भारतीयसङ्घस्य सूचनाप्रौद्योगिकीमन्त्रालयेन अद्यापि आधिकारिकवक्तव्यं न जारीकृतं तथापि उद्योगनेतृभिः सह चर्चाः पूर्वमेव कृताः इति प्रतिवेदनानि सूचयन्ति, आगामिविनियमस्य प्रति अनुकूलप्रतिक्रियाः प्राप्ताः।

भारते स्मार्टफोन-लैपटॉप्-मध्ये USB-C-प्रवर्तनेन निर्मातृणां कृते उत्पादन-प्रक्रियाः सुव्यवस्थिताः भविष्यन्ति, येन जीएसएम-एरिना-अनुसारं बहुविध-चार्जर-केबल-उत्पादनेन सह सम्बद्धं व्ययः सम्भाव्यतया न्यूनीकरिष्यते इति अपेक्षा अस्ति

अप्रचलित-चार्जिंग-प्रौद्योगिकीभ्यः उत्पद्यमानं इलेक्ट्रॉनिक-अपशिष्टं न्यूनीकृत्य पर्यावरण-स्थायित्व-प्रयासेषु सकारात्मकं योगदानं दातुं अपि अस्य उद्देश्यम् अस्ति ।

यथा यथा नियमः कार्यान्वयनस्य दिशि प्रगच्छति तथा तथा टेक् उद्योगे हितधारकाः उपभोक्तारः च मानकीकृत-यूएसबी-सी-आवश्यकतायाः अनुकूलतां प्राप्तुं अपेक्षिताः सन्ति, यत् भारते इलेक्ट्रॉनिक-उपकरणानाम् अधिकं निर्बाधं पर्यावरण-अनुकूलं च भविष्यं प्रतिज्ञायते |.