“भारते प्रधानमन्त्री @NarendraModi इत्यनेन सह मिलितुं प्रतीक्षामहे!” th SpaceX CEO X (पूर्वं Twitter) इत्यत्र साझां कृतवान् । अस्य पदस्य, एतावता, मञ्चे ३८ मिलियनतः अधिकाः दृश्याः प्राप्ताः ।

घोषणायाः अनन्तरं शीघ्रमेव अनेके उपयोक्तारः देशे th अरबपतिस्य स्वागतार्थं मञ्चं प्रति गतवन्तः ।

“भारते स्वागतम्, एलोन्” इति अनेके उपयोक्तारः लिखितवन्तः, एकः तु “नमस्ते इण्डिया” इति योजितवान् ।

“भवतः कम्पनीनां भारतस्य च मध्ये दीर्घकालीनसाझेदारीम् आशां कुर्वन् एलोन् मस्कः भारते स्वागतम्” इति अन्यः उपयोक्ता लिखितवान् ।

"आम्‌! अन्ततः भवन्तं अत्र प्राप्तुं उत्साहितः। आशास्ति यत् टेस्ला इण्डिया शीघ्रमेव स्थास्यति तथा च आरक्षणधारकाः स्वस्य टेस्ला-इत्येतत् प्राप्नुयुः” इति अन्यः अवदत्।

टेक् अरबपतिः पीएम मोदी इत्यनेन सह "नवीनदिल्लीनगरे एप्रिल-मासस्य २२ दिनाङ्के" मिलितुं निश्चितः इति कथ्यते ।

मस्कः स्वस्य निवेशयोजनानां घोषणां कर्तुं, देशे सम्भाव्यं २-३ अरब डॉलरस्य निर्माणसंस्थानस्य स्थापनां च कर्तुं शक्नोति ।

समाचारानुसारं गुजरात, महाराष्ट्र, तमिलनाडु च टेस्ला इत्यस्य कार्यसूचौ शीर्षस्थाने सन्ति यत् ईवी-निर्माणं आरभ्य वाहनानां निर्यातं च कर्तुं शक्नोति।