नवीदिल्ली [भारत], भारतस्य विश्वविद्यालयाः उच्चशिक्षासंस्थाः च अधुना विदेशेषु विश्वविद्यालयेषु प्रवेशप्रक्रियायाः सदृशं वर्षे द्विवारं छात्रान् प्रवेशं कर्तुं शक्नुवन्ति इति विश्वविद्यालयानुदानआयोगस्य (UGC) अध्यक्षः जगदीशकुमारः अवदत्।

२०२४-२५ शैक्षणिकसत्रात् प्रवेशचक्रद्वयं जुलै-अगस्ट्, जनवरी-फरवरी च भविष्यति ।

"यदि भारतीयविश्वविद्यालयाः वर्षे द्विवारं प्रवेशं दातुं शक्नुवन्ति तर्हि अनेकेषां छात्राणां लाभः भविष्यति। यथा ये बोर्डपरिणामानां घोषणायां विलम्बेन, स्वास्थ्यविषयेषु, व्यक्तिगतकारणात् वा कस्मिंश्चित् विश्वविद्यालये प्रवेशं त्यक्तवन्तः। द्विवार्षिकविश्वविद्यालयप्रवेशः छात्राणां प्रेरणां निर्वाहयितुं साहाय्यं करिष्यति यतः वर्तमानचक्रे प्रवेशं त्यक्त्वा प्रवेशार्थं पूर्णवर्षं प्रतीक्षितुं न प्रयोजनम् इति यूजीसी-अध्यक्षः कुमारः मंगलवासरे अवदत्।

सम्प्रति यूजीसी नियमेन उच्चशिक्षासंस्थाः (HEIs) जुलाई/अगस्तमासात् आरभ्य वर्षे एकस्मिन् शैक्षणिकसत्रे छात्रान् प्रवेशं कर्तुं शक्नुवन्ति। 'शैक्षणिकसत्रम्' द्वादशमासानां भवति, जुलै/अगस्तमासात् आरभ्य ।

अतः भारतीय उच्चस्तरीयाः शैक्षणिकसत्रस्य अनुसरणं कुर्वन्ति यत् जुलै-अगस्त-मासेषु आरभ्य मे-जून-मासेषु समाप्तं भवति ।

यूजीसी इत्यनेन २५ जुलै २०२३ दिनाङ्के आयोजिते ५७१ तमे आयोगे निर्णयः कृतः आसीत् यत् एकस्य शैक्षणिकवर्षस्य कालखण्डे जनवरी-जुलाई-मासेषु मुक्त-दूरशिक्षणस्य (ODL) तथा च ऑनलाइन-मोडस्य अन्तर्गतं द्विवार्षिकप्रवेशस्य अनुमतिः भविष्यति

यूजीसी डीईबी पोर्टले उच्चस्तरीयसंस्थाभिः प्रदत्तसूचनानुसारं २०२२ तमस्य वर्षस्य जुलैमासे कुलम् १९,७३,०५६ छात्राणां नामाङ्कनं कृतम् अस्ति तथा च २०२३ तमस्य वर्षस्य जनवरीमासे अतिरिक्ताः ४,२८,८५४ छात्राः ओडीएल तथा ऑनलाइन कार्यक्रमेषु सम्मिलिताः।

द्विवार्षिकप्रवेशेषु ओडीएल तथा ऑनलाइनकार्यक्रमेषु छात्राणां प्रचण्डप्रतिक्रियां रुचिं च विचार्य अस्मिन् वर्षे मेमासस्य १५ दिनाङ्के आयोजिते स्वस्य सत्रे यूजीसी नीतिनिर्णयं कृतवान् यत् नियमितरूपेण कार्यक्रमान् प्रदातुं उच्चशिक्षासंस्थाः क वर्षं, आगामिशैक्षणिकवर्षात् जनवरी/फरवरी अथवा जुलाई/अगस्तमासे वा इति यूजीसी अध्यक्षः अवदत्।

येषु संस्थासु आवश्यकं आधारभूतसंरचना, शिक्षणसंकाय च अस्ति, तेषु द्विवार्षिकरूपेण छात्राणां प्रवेशस्य अवसरस्य उपयोगं कर्तुं शक्यते।

उच्चविद्यालयानाम् कृते द्विवार्षिकप्रवेशस्य प्रस्तावः अनिवार्यः नास्ति; इदं लचीलतां यत् यूजीसी उच्चविद्यालयानाम् कृते प्रदाति ये स्वस्य छात्राणां प्रवेशं वर्धयितुम् इच्छन्ति तथा च उदयमानक्षेत्रेषु नूतनान् कार्यक्रमान् प्रदातुं इच्छन्ति। वर्षे द्विवारं छात्रान् प्रवेशं कर्तुं शक्नुवन् उच्चविद्यालयानाम् संस्थागतविनियमानाम् उपयुक्तं संशोधनं करणीयम्।

यूजीसी अध्यक्षः कुमारः अवदत् यत्, "द्विवार्षिकप्रवेशः स्थापितः अस्ति चेत् इण्डस्ट्रीजः वर्षे द्विवारं स्वस्य परिसरनियुक्तिं अपि कर्तुं शक्नोति, येन स्नातकानाम् रोजगारस्य अवसराः सुधरन्ति।

द्विवार्षिकप्रवेशः उच्चस्तरीयसंस्थाः अपि स्वस्य संसाधनवितरणस्य योजनां कर्तुं समर्थाः भविष्यन्ति, यथा संकायः, प्रयोगशालाः, कक्षाः, समर्थनसेवा च, अधिककुशलतया, यस्य परिणामेण विश्वविद्यालयस्य अन्तः उत्तमः कार्यात्मकः प्रवाहः भविष्यति इति सः अवदत्।

विश्वव्यापी विश्वविद्यालयाः पूर्वमेव द्विवार्षिकप्रवेशव्यवस्थां अनुसरन्ति इति अवलोक्य सः अवदत् यत् यदि भारतीयसंस्थाः द्विवार्षिकप्रवेशचक्रं स्वीकुर्वन्ति तर्हि ते स्वस्य अन्तर्राष्ट्रीयसहकार्यं छात्रविनिमयं च वर्धयितुं शक्नुवन्ति। "फलतः अस्माकं वैश्विकप्रतिस्पर्धायां सुधारः भविष्यति, वैश्विकशैक्षिकमानकैः सह वयं सङ्गतिं करिष्यामः" इति यूजीसी-अध्यक्षः अवदत् ।

द्विवार्षिकप्रवेशः सकलनामाङ्कनानुपातं पर्याप्तरूपेण वर्धयितुं शक्नोति तथा च भारतं राष्ट्रियशिक्षानीति (एनईपी) २०२० इत्यस्मिन् परिकल्पितरूपेण 'वैश्विक अध्ययनगन्तव्यं' कर्तुं शक्नोति इति सः अवदत्।

ततः परं कुमारः अवदत् यत् यदि उच्चस्तरीयाः द्विवार्षिकप्रवेशं स्वीकुर्वन्ति तर्हि तेषां प्रशासनिकजटिलतासु, उपलब्धसंसाधनानाम् अधिकप्रयोगाय उत्तमनियोजने, वर्षस्य विषमसमये प्रवेशं प्राप्तानां छात्राणां सुचारुसंक्रमणार्थं निर्बाधसमर्थनव्यवस्थाः प्रदातुं च आवश्यकता वर्तते।

"उद्यमसंस्थाः द्विवार्षिकप्रवेशस्य उपयोगितां अधिकतमं कर्तुं शक्नुवन्ति यदा ते संकायसदस्यान्, कर्मचारिणः, छात्रान् च संक्रमणार्थं पर्याप्तरूपेण सज्जीकरोति"।