भारते विशेषतः उत्तरराज्येषु अन्तिमेषु दिनेषु तीव्रतापतरङ्गः दृश्यते ।

मीथेन् तापं कार्बनडाय-आक्साइडं च फसयितुं प्रायः ८० प्रतिशतं अधिकं शक्तिशाली अस्ति, अतः वर्तमानस्य तापतरङ्गस्य प्रमुखं योगदानं ददाति । नाइट्रस-आक्साइड् अपि विकिरणं शोषयति, वायुमण्डले तापं फसयति, तापमानं वर्धयति ।

“अद्यतनं तापतरङ्गं वयं सर्वे दृष्टवन्तः। अस्माभिः तानि रसायनानि न्यूनीकर्तव्यानि ये तापमानं वर्धयन्ति, ग्रीनहाउस-वायुः, मीथेन्, उदाहरणार्थं, नाइट्रस-आक्साइड् वा” इति वैश्विक-अलाभकारी-पर्यावरण-वकालत-समूहः भारतस्य पर्यावरण-रक्षा-कोषस्य (EDF) मुख्यसल्लाहकारः हिशाम मुण्डोलः IANS-सञ्चारमाध्यमेन अवदत्

सः अपि अवदत् यत् “विज्ञानं स्पष्टम् अस्ति, समाधानं च अस्ति” इति ।

भारतं “जलवायुकार्याणां विषये वैश्विकनेता” इति प्रशंसयन् हिशमः अवदत् यत् “देशः ग्रहस्य कृते यत् प्रतिनिधित्वं करोति तत् जलवायुपरिवर्तनस्य स्थिरः हस्तः अस्ति । महत्त्वपूर्णप्रतिबद्धताः कृताः, पाठ्यक्रमे एव तिष्ठति च” इति ।

सः भारतेन कृतानां पदानां प्रशंसाम् अकरोत् यथा २०३० तमवर्षपर्यन्तं ऊर्जायाः कृते सर्वा क्षमतायाः ५० प्रतिशतं नवीकरणीय ऊर्जायाः लक्ष्यं प्रति प्रतिबद्धतां कर्तुं, यत् नवीकरणीय ऊर्जाक्षमतायाः ५०० गीगावाट् (GW) इत्यस्य बराबरम् तथा च नवीकरणीय ऊर्जायाः १९० गीगावाट् यावत् प्राप्तुं अपि ।

विशेषज्ञः गतिं स्थापयितुं, “अस्माकं नवीकरणीय ऊर्जायाः उपलब्धतां उपयोगं च वर्धयितुं” आह्वयति स्म ।

ततः परं, हिशामः वन-आच्छादनस्य जैव-विविधतायाः च उन्नयनार्थं त्वरित-कार्याणि अपि आह्वयति स्म, यतः एतत् एकमेव बृहत्तमं कार्बन-सिन्क् अस्ति यत् ग्रहे उपलब्धम् अस्ति