कोलम्बोनगरस्य विदेशमन्त्री अली सबरी शुक्रवासरे अवदत् यत् गतमासे भारते गृहीताः चत्वारः श्रीलङ्कादेशिनः ISIS-सङ्गठनेन सह सम्बद्धाः सन्ति, तेषां मादकद्रव्यस्य तस्करीसम्बद्धाः इति विश्वासः अस्ति इति दावानां समर्थनार्थं प्रमाणं नास्ति।

गुजरात-आतङ्कवाद-विरोधी-दलेन अहमदाबाद-विमानस्थानके आईएसआईएस-सम्बद्धानां चत्वारि श्रीलङ्का-देशस्य जनान् गृहीताः इति दावितम् आसीत् । चत्वारः जनाः मे १९ दिनाङ्के कोलम्बोतः चेन्नैनगरं प्रति इन्डिगो-विमानं आरुह्य आसन् इति ते अवदन् ।

ततः पूर्वं मे ३१ दिनाङ्के श्रीलङ्कापुलिसस्य आपराधिकजागृतिविभागेन कोलम्बोनगरे ४६ वर्षीयः एकः व्यक्तिः पुष्पराज उस्मान् (४६) गृहीतः, यस्य ते भारते गृहीतानाम् चतुर्णां संदिग्धः संचालकः इति उक्तवन्तः।

परन्तु शुक्रवासरे मन्त्री सबरी भारते गृहीतानाम् श्रीलङ्कादेशस्य कस्यापि नागरिकस्य आतङ्कवादीसङ्गठनेन सह किमपि सम्बन्धः नास्ति इति अङ्गीकृतवान्।

“भारते गृहीताः चत्वारः श्रीलङ्कादेशिनः ISIS-सङ्गठनेन सह सम्बद्धाः इति दावानां समर्थनार्थं प्रमाणं नास्ति । चत्वारः (श्रीलङ्कादेशिनः) मादकद्रव्यतस्करेण सह सम्बद्धाः इति मन्यते न तु आतङ्कवादेन सह” इति सबरी अत्र पत्रकारसम्मेलने अवदत्।

उस्मानस्य गृहीतस्य अनन्तरं एतावता अन्वेषणस्य विषये टिप्पणीं कुर्वन् पुलिसप्रवक्ता निहाल थल्दुवा इत्यनेन उक्तं यत् पुलिस अद्यापि सत्यापयितुं असमर्थः यत् चत्वारः ISIS इत्यनेन सह सम्बद्धाः सन्ति इति।

“यदि ते श्रीलङ्कादेशे ISIS-विचारधारायाः प्रचारं कृतवन्तः तर्हि अद्यापि स्थापिता अस्ति” इति सः अवदत् आसीत् ।

गतमासे गुजरातनगरे गृहीतानाम् चतुर्णां श्रीलङ्कानां जनानां अन्वेषणार्थं श्रीलङ्कादेशस्य अधिकारिभिः उच्चशक्तियुक्तं अभियानं प्रारब्धम्।

२०१९ तमस्य वर्षस्य ईस्टर-रविवासरस्य आक्रमणस्य अनन्तरं द्वीपे सम्भाव्य-आईएसआईएस-क्रियाकलापैः सह ते कोऽपि अवसरं न गृह्णन्ति इति अधिकारिणः वदन्ति यस्मिन् ११ भारतीयाः सहितं २७० तः अधिकाः जनाः मृताः।

गुजरातदेशे गृहीतानाम् व्यक्तिनां मध्ये मोहम्मद नुसरतः सिङ्गापुर, मलेशिया, दुबई इत्यादिदेशेभ्यः दूरसञ्चारयन्त्राणां विद्युत्साधनानाञ्च आयाते संलग्नः व्यापारी अस्ति

मोहम्मद नफ्रान् उच्चन्यायालयस्य न्यायाधीशस्य सारथ अम्बेपिटिया इत्यस्य वधस्य कारणेन मृत्युदण्डं प्राप्तस्य कुख्यातस्य पाताललोकस्य अपराधिनः नियास नौफर उर्फ ​​'पोट्टा नौफर' इत्यस्य प्रथमपत्न्याः पुत्रः इति परिचितः अस्ति।

अन्ययोः श्रीलङ्कादेशस्य गृहीतयोः मध्ये मोहम्मद फारिसः पेट्टा-नगरे 'नट्टमी' अथवा शकटकर्षकरूपेण कार्यं कृतवान् आसीत्, तस्यैव वर्षस्य मार्चमासस्य ११ दिनाङ्के, नवम्बर्-मासस्य १ दिनाङ्के च कोलम्बो-अपराध-विभागेन गृहीतः

मे २१ दिनाङ्के तस्य निकटसहकारिणः हमीद अमीरः आतङ्कवादी अन्वेषणविभागेन गृहीतः । मोहम्मद फारीस् १९ मे दिनाङ्के भारतस्य चेन्नैनगरं प्रति प्रस्थितवान् ।

अन्यः शङ्कितः मोहम्मद रशदीनः त्रिचक्रचालकः अस्ति। सुरक्षाबलानाम् शङ्का अस्ति यत् सः क्रिस्टल् मेथ् अथवा ICE इत्यस्य व्यापारेण सह सम्बद्धः अस्ति।

२०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १६ दिनाङ्के रशदीनः फोरशॉर्-पुलिसैः गृहीतः, अनन्तरं जमानतेन मुक्तः च अभवत् ।