IANS इत्यनेन सह भाषमाणः कोशी इत्यनेन उक्तं यत् डिजिटलक्षेत्रे ई-वाणिज्यस्य प्रवेशः "क्रयणपक्षे केवलं षट् ७ प्रतिशतं, विक्रयपक्षे च भवतु एकं वा २ प्रतिशतं वा" इति

सः अवदत् यत् आपूर्तिपक्षे सम्भाव्यभागिनः जनानां विशालः क्रॉस्-सेक्शन् अस्ति। तेभ्यः प्रौद्योगिकीकेन्द्रं प्रदातुं अतिरिक्तं, तेषां कृते समुचितदस्तावेजीकरणं कथं निर्मातव्यम् इति सहितं विविधव्यापारप्रक्रियाभिः सुसज्जीकरणस्य अपि आवश्यकता वर्तते, तथा च बारकोड् इत्यनेन सुनिश्चितं भवति यत् ते देशे सर्वत्र व्यापारस्य आपूर्तिं कर्तुं शक्नुवन्ति इति सुनिश्चितं भवति।

स्वकार्यं आकर्षकं सुरक्षितं च करणस्य अतिरिक्तं देशे सर्वत्र कार्यं कुर्वन्तः "तेषां करस्य, जीएसटी-विनियमानाम् इत्यादीनां अनुपालनं अपि अवश्यं कर्तव्यम्" इति ।

"सफलव्यवहारस्य एते सर्वे विविधाः तत्त्वाः तेषां कृते महत्त्वपूर्णाः भविष्यन्ति यत् ते अस्य लाभं गृहीत्वा विपण्यपरिवेषणं वर्धयितुं शक्नुवन्ति" इति कोशी अवदत्।

कौशलक्षेत्रे सहायतार्थं ओएनडीसी इत्यनेन गतवर्षे अकादमीद्वारा मुक्तजालस्य ई-वाणिज्यस्य सुविधां कुर्वन् व्यक्तिभ्यः सूचितनिर्णयान् कर्तुं, परिचालनविघ्नान् न्यूनीकर्तुं, कार्यक्षमतां अधिकतमं कर्तुं च सशक्तं कर्तुं स्वस्य ओएनडीसी अकादमीं प्रारब्धम्।

कोषी इत्यनेन उक्तं यत् ई-शिक्षणश्रृङ्खला सप्ताष्टसु भारतीयभाषासु उपलभ्यते। मञ्चः श्रव्य-दृश्य-सामग्रीणां दिशि अपि कार्यं कुर्वन् अस्ति ।

सः अवदत् यत् जालम् अपि "क्षमतानिर्माणं हस्तधारणसमर्थनं च प्रदातुं" प्रत्येकस्य मन्त्रालयस्य समीपं गच्छति।

कोशी इत्यनेन उक्तं यत् कौशलविकासस्य उद्यमशीलतायाश्च मन्त्रालयस्य (MSDE) अन्तर्गतं व्यावसायिकशिक्षाप्रशिक्षणस्य राष्ट्रियपरिषदः (NCVET), यूजीसी च "एतत् कौशलविकासस्य भागं" अपि कुर्वन्ति