वियनानगरस्य प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे उक्तवान् यत् भारतेन विश्वाय 'बुद्ध' दत्ता, न तु 'युद्ध' (युद्धम्) यस्य अर्थः अस्ति यत् सः सर्वदा शान्तिं समृद्धिं च दत्तवान्, अतः देशः एकविंशतितमे शतके स्वस्य भूमिकां सुदृढं कर्तुं गच्छति .

वियनानगरे भारतीयप्रवासिनः सम्बोधयन् मोदी इदमपि अवदत् यत् भारतं सर्वोत्तमम्, उज्ज्वलतमं, बृहत्तमं प्राप्तुं, उच्चतमं माइलस्टोन् प्राप्तुं च कार्यं कुर्वन् अस्ति।

"सहस्रवर्षेभ्यः वयं स्वज्ञानं निपुणतां च साझां कुर्मः। वयं 'युद्धम्' (युद्धम्) न दत्तवन्तः, जगति 'बुद्ध' इति दत्तवन्तः। भारतं सर्वदा शान्तिं समृद्धिं च दत्तवान्, अतः भारतं स्वस्य सुदृढीकरणं कर्तुं गच्छति।" role in the 21st century," इति मोदी आस्ट्रियादेशे अवदत्, मास्कोतः अत्र आगमनस्य एकदिनानन्तरं यत्र सः राष्ट्रपतिव्लादिमीर् पुटिन् इत्यनेन सह वार्तायां युक्रेनसङ्घर्षस्य शान्तिपूर्णसमाधानस्य महत्त्वं प्रकाशितवान्।

आस्ट्रियादेशस्य प्रथमं भ्रमणं "सार्थकम्" इति वर्णयन् मोदी ४१ वर्षेभ्यः परं भारतीयप्रधानमन्त्री अस्य देशस्य भ्रमणं कृतवान् इति अवदत्।

"एतत् दीर्घप्रतीक्षा ऐतिहासिके अवसरे समाप्तवती। भारतं आस्ट्रिया च स्वमैत्रीयाः ७५ वर्षाणि आचरन्ति" इति सः अवदत्।

"भारत-आस्ट्रिया-देशयोः भौगोलिकदृष्ट्या भिन्न-भिन्न-अन्तयोः स्तः, परन्तु अस्माकं बहु साम्यम् अस्ति । लोकतन्त्रं द्वयोः देशयोः सम्बध्दयति । अस्माकं साझीकृतमूल्यानि स्वतन्त्रता, समानता, बहुलवादः, विधिराज्यस्य सम्मानः च सन्ति । अस्माकं समाजाः बहुसांस्कृतिकाः बहुभाषिणः च सन्ति । उभयदेशाः उत्सवं कुर्वन्ति विविधता, एतेषां मूल्यानां प्रतिबिम्बं कर्तुं च महत् माध्यमं निर्वाचनम् अस्ति" इति सः 'मोदी, मोदी' इति नापस्य मध्यं अवदत्।

सद्यः समाप्तं सामान्यनिर्वाचनं स्मरणं कुर्वन् मोदी उक्तवान् यत् ६५ कोटिजनाः मतदानस्य अधिकारस्य प्रयोगं कृतवन्तः तथा च एतादृशं महत् निर्वाचनं कृत्वा अपि निर्वाचनस्य परिणामाः घण्टाभिः अन्तः एव घोषिताः।

अस्माकं निर्वाचनयन्त्राणां लोकतन्त्रस्य च शक्तिः एव इति सः अवदत्।

आस्ट्रियादेशे ३१,००० तः अधिकाः भारतीयाः निवसन्ति । देशे भारतीयछात्राणां संख्या ४५० तः अधिका इति अत्रत्याः भारतीयदूतावासस्य सूचना अस्ति ।