शिमला (हिमाचलप्रदेश) [भारत], भारतीयसेनायाः उपप्रमुखः लेफ्टिनेंट जेनेरा उपेन्द्र द्विवेदी शिमलानगरस्य सेनाप्रशिक्षणकमाण्डस्य मुख्यालयस्य भ्रमणं कृतवान् यत्र भारतीयसेनाप्रशिक्षणस्य आवश्यकतां विकसितसञ्चालनवातावरणेन सह संरेखितुं प्रशिक्षणपरिकल्पनानां विषये अवगतः उपप्रमुखेन आवश्यकतायाः विषये बलं दत्तम् jointness, Integration and self-reliance सः सेनाप्रशिक्षणकमाण्डं (उपप्रमुखं) भविष्यस्य अनुप्रयोगानाम् कृते th प्रशिक्षणसंकल्पनानां समीक्षां निरन्तरं कर्तुं आग्रहं कृतवान् लेफ्टिनेंट जनरल द्विवेदी इत्यनेन th contemporary strategic landscape इत्यस्य विषये ARTRAC प्रकाशनानां संकलनं अपि प्रकाशितम् 7 मई दिनाङ्के उपप्रमुखेन पुरस्कारः दत्तः VCOAS नई दिल्लीनगरे thei अनुकरणीयप्रदर्शनस्य, व्यावसायिकतायाः & कर्तव्यनिष्ठायाः कृते यूनिट्-भ्यः प्रशस्तिपत्रम्। एल जनरल् द्विवेदी इत्यनेन यूनिट्-समूहानां सराहनीय-प्रदर्शनस्य प्रशंसा कृता तथा च यूनिट्-समूहेभ्यः आग्रहः कृतः यत् ते सर्वेषु क्षेत्रेषु उत्कृष्टतायाः अनुसरणं निरन्तरं कुर्वन्तु मासस्य प्रारम्भे लेफ्टिनेंट जनरल् उपेन्द्र द्विवेदी, वाइस चीफ आफ् आर्म स्टाफ (VCOAS), एडीजी मेजर जनरल सी.एस अन्ये उच्चपदवीधारिणः सेनापदाधिकारिणः, भारतीयप्रौद्योगिकीसंस्थानस्य कानपुरस्य (IIT कानपुरस्य) भ्रमणं कृतवन्तः अस्मिन् भ्रमणेन रक्षासम्बद्धक्षेत्रेषु विशेषज्ञतां विद्यमानाः सेनाधिकारिणां IIT कानपुरस्य संकायसदस्यानां च मध्ये गहनचर्चासु सुविधा कृता, तेषां कृते विशिष्टप्रौद्योगिकीसमाधानं विकसितुं सम्भाव्यसहकार्यस्य अन्वेषणं कृतम् संस्थायाः भारतसेनायाः प्राध्यापकाः संस्थायां प्रचलितानां रक्षापरियोजनानां अवलोकनं दत्त्वा IIT Kanpu इत्यस्य शोधक्षमतां प्रदर्शितवन्तः IIT Kanpur इत्यत्र DRDO Industry Academia CoE इत्यस्य निदेशकः Sanjay Tandon इत्यनेन CoE इत्यस्य जनादेशं विस्तरेण व्याख्यातं यत् IIT कानपुरस्य कृते पारिस्थितिकीतन्त्रस्य स्थापनायाः जनादेशः केन्द्रितं शोधं रक्षासुरक्षायै च उन्नतप्रौद्योगिकीक्षेत्रेषु सहकार्यम्। एच् इत्यनेन महत्त्वपूर्णक्षेत्रेषु उद्योग-अकादमी-साझेदारीम् प्रोत्साहयितुं संस्थायाः प्रतिबद्धतां प्रकाशितवती संकायसदस्यैः आर्म-अधिकारिभ्यः विविधानि नवीन-प्रौद्योगिकीनि प्रदर्शितानि, यत्र उपकेन्द्रनिरीक्षण-रोबोट्, प्रिसिसिओ-मार्गदर्शन-किट्-कृते जनरेटरः, उच्च-उच्चता-रसदं तथा ईवीटीओएल-समाधानं, चतुष्पद-रोटर-रोबोट्-इत्येतत् च सन्ति and kamikaze drones आईआईटी कानपुरे स्थापितानां त्रीणां स्टार्टअप-संस्थानां उद्यमशीलतायाः, प्रौद्योगिकी-स्थापनस्य च केन्द्रत्वेन संस्थायाः भूमिकां प्रकाशयन्तः उत्तमाः नवीनताः अपि प्रस्तुताः। भारतीयसेनादलेन द्वितीयकानपुरस्थस्य C3i Hub and FlexE Center इत्यस्य अपि भ्रमणं कृतम्।