रक्षासंशोधनविकाससङ्गठनेन (DRDO) मरुभूमिक्षेत्रे उच्चोच्चक्षेत्रेषु तैनाती कर्तुं समर्थस्य ज़ोरावारस्य क्षेत्रपरीक्षणं कृतम्, तथा च तया असाधारणं प्रदर्शनं प्रदर्शितम्, यत् सर्वान् अभिप्रेतान् उद्देश्यान् कुशलतया पूरयति इति रक्षामन्त्रालयस्य वक्तव्ये उक्तम्।

प्रारम्भिकपदे टङ्कस्य गोलीकाण्डस्य कार्यप्रदर्शनस्य कठोररूपेण मूल्याङ्कनं कृत्वा निर्दिष्टलक्ष्येषु आवश्यकं सटीकता प्राप्तवती इति उक्तम्

ज़ोरावरं डीआरडीओ-अन्तर्गतं युद्धवाहनसंशोधनविकासप्रतिष्ठानेन (सीवीआरडीई) लार्सेन् एण्ड् टौब्रो लिमिटेड् इत्यनेन सह सहकार्यं कृत्वा सफलतया विकसितम् अस्ति।सूक्ष्म, लघु, मध्यम उद्यमाः (एमएसएमई) सहितं अनेकाः भारतीयाः उद्योगाः अस्य विकासे योगदानं दत्तवन्तः तस्य विविधाः उपतन्त्राः ।

रक्षामन्त्री राजनाथसिंहः भारतीयलघुटङ्कस्य सफलपरीक्षणार्थं डीआरडीओ, भारतीयसेना, सर्वेषां सम्बद्धानां उद्योगसाझेदारानाञ्च प्रशंसाम् अकरोत्। सः एतां उपलब्धिं महत्त्वपूर्णरक्षाव्यवस्थासु प्रौद्योगिकीषु च आत्मनिर्भरतायाः भारतस्य लक्ष्यं प्रति महत्त्वपूर्णं माइलस्टोन् इति वर्णितवान् ।

डीआरडीओ अध्यक्षः तथा रक्षा अनुसंधानविकासविभागस्य सचिवः डॉ. समीर वी. कामतः अपि परियोजनायां सम्बद्धं सम्पूर्णं दलं प्रति अभिनन्दनं कृतवान्।